SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४०८ · भरतबाहुबलिमहाकाव्यम् इति स्मयात् - गर्वात्, विहस्य - परिहासं विधाय खुरोद्भुतं रजः - क्षुरोड्डापितां इतीति किं ? इयं पुरी । धूलि, क्षिपद्भिः - किरद्भिः उच्चैः - ऊर्ध्वम् । तक्षशिला अनेकशो - बहुशो, हयैः परीता - संयुक्ता श्रीसूर्यस्य, ये सप्ततुरंगमाः तैरेवांकितं चिन्हितं । चलतांचितक्रमैः - चापल्यसंयुतचरणैः, नैकत्रावस्थायिभिः । नभः - आकाश, अंशुमतः - किं विशिष्ट : हयैः ? ४३. वना० । तु-पुनः, वनायुदेश्यैः - वनायुदेशसंभवैरश्वैः । किं कुर्वद्भिः ? इति - तो, वारिधी रजः तिरः - तिर्यक्, क्षिपद्भिः - क्षेपं कुर्वाणः । इतीति कि ? अस्माभिर्यद्ययं वारिधी रजोभिः - रेणुभिः, कृत्वा अखिल :- समस्तः, पूर्य्यते - पूर्णीक्रियते, तदा नो- अस्माकं, रयो - वेगः क्वचिद् - समुद्रादी, न हि स्खलति । किं विशिष्टैः वनायुदेश्यैः ? पवनात् - वायोरतिपतंति - अतिगच्छंतीतिपवनातिपातिनः, तैः । ४४. खलू० । किं विशिष्टैः वनायुदेश्यैः ? ससैन्धवैः - सिंधुदेशोद्भवाश्वसहितैः, पुनः किं विशिष्टैः ? खलूरिका - हयश्रमभूस्तत्र केलिः - क्रीडा, तस्यां : निबद्धा लालसा - अभिलाषा, येषां ते तैः पुनः किं विशिष्टैः ? सादिनोऽश्वारोहस्य, मनसः-मानसात्, अतिगच्छंतीति सादिमनतिगामिनः तैः । पुनः किं विशिष्टैः ? नितान्तं - अत्यर्थं, अभ्यासवशेन अल्पितोऽल्पीभूतः क्लमः - परिश्रमो येषां ते तैः । पुनः किं विशिष्टैः ? समुच्छलंतःस्फुरंतो ये केसरकेशास्तैः राजते - शोभन्ते इति समुच्छलत्के सरकेशराजिनस्ते । ४५. क्रमं वि० । किं विशिष्टः ? महाभुजैः - दोषमद्भिः क्रमं चरणं, अवलंघितुं - अतिक्रमितुं न कृतप्रयत्नं न कृतप्रयासं यथा स्यात् तथा परिधारितैः - रक्षितैः, कैरिव ? विनीतशिष्यैरिव । यथा विनीतशिष्यैः क्रमं - अनुक्रमं शेषं तथैव । कथंभूतैः महाभुजैः ? अखेद मेदस्विबलैः - अनायासपुष्टपराक्रमैरिति कलापकं व्याख्यातम् । ४६-४७. स सिं० । स दूतः सिन्धुरैः - हस्तिभिः, आनन्दितलोचनः - प्रीतनयनो, ययौ - यातवान् । किं विशिष्टैः सिन्धुरैः ? सन्निहिताऽभ्रमुप्रियभ्रमैः समीपीभूतरावणभ्रांतिभिः, पुनः किं वि ? भ्रमदुभ्रामरवद्धितक्रुधैः - संचरत्भ्रमरसमूहप्रौढकोपैः, उत्प्रेक्षते-चलन्नगेन्द्रैरिव - जंगम हिमाचलैरिव । कस्मात् ? वारणच छलात् - गजमिषात् । पुनः किं० ? कपोलपालीविगलन्मदांबुभिः - कपोलप्रान्तक्षरन्मदवारिभिः । पुनः किं० ? पुनः पुनः निजप्रतिच्छायरुषा - स्वप्रतिच्छंदक्रोधेन,
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy