________________
४००
भरतबाहुबलिमहाकाव्यम् ० दैन्युजुक् प्रभुमृतेः किल सैन्यम् [६६] ० वात्यया हि निपतन्ति फलानि [७४] सप्तदशः सर्गः० प्रस्तावे समयति यः स हि स्वकीयः [१२] ० यावन्नो भवतितरां शरीरभङ्गः , किं वीरैर्युधि विजयोऽत्र तावदाप्यः [३५] ० शैलोर्वीरुहदलने गजस्य साम्यं , कुत्रापि प्रभवति किं धराधिराज ! [४६] • कः स्थातुं त्रिदशगिरि विना विभूष्णु : , कल्पाब्धेः किल पुरतो विलोलवींचे: ? [५०] • हन्तव्यः परमवनीकृते न बन्धुः [५६] • उष्णत्वं व्रजति हि वह्निसंप्रयोगात् , पाथोऽपि प्रकटतया स्वभावशीतम् [६७] . ० श्रेष्ठानां क्षयकरणं भवेद् विरुद्धम् [६८] ० न जहत्य नघास्तनयाः क्वचन [७१] अष्टादशः सर्गः• प्रियापराभूतिररु तुदा हि [१०] • द्वयोः कियत्येकपदे स्थितिहि ? [१९] ० न कारणात् कार्यमुपैति हानिम् [२२] ० बलावहः सर्वत एव पुंसां , संभावनीयः समयो यदेकः [२७] ० स्ववर्गकाश्यं हि करोति कार्य म् [२८] ० सद्युक्तयोर्थिन्य इवापजाड्ये , लक्ष्मीवतां लक्ष्म्य इवाल्पदैवे [२६] ० वर्षासु हर्म्यस्थितिरेव धृत्यै [४१] . . , ० ध्रियेत भूषा हि सुखाय नित्यम् [४६] • सुखाय हि स्याद् धनिनां हिमतुः [५२] ० सदोन्नता एव विपत्तिहत्य , भवन्ति सेव्या हि त एव जाड्ये [५६] ० सर्वा हि नार्यो विजनं प्रियं स्वं , नितान्तमायान्ति किमत्र चित्रम् ? [६१] • सतां प्रवृत्तिहि सदाभिनन्द्या [६६]