________________
____३६६
३६६
सुभाषितानि .. • विलोकनीयो न दृशापि तिग्ममरीचिवद्वासरयौवनान्तः [५८] ० न्यषेधि .लोभेन यथा विवेकः [६७] पञ्चदशः सर्गः० आस्यसाम्यं हि दुःसहम् [१६] • ह्यभिप्रायानुमं वपुः [२०] ० किमच्छेद्यं हि दोभृताम् [२६] ० नृपाः साक्षात्कृते कृत्ये , प्रत्ययन्ते निजेषु हि [७६] ० हते बलवति क्षत्रे , मुदं को नाम नोद्वहेत् [७७] ० किं हि चित्रं महौजसाम् [८५]. ० किं कर्तारो न हीदृशाः ? [८६] . • अल्पीयांसोऽपि भूयांसः , सोत्साहा युधि यद् भटाः [११] ० कालक्षेपो हि भद्रकृत् [१२] . ० शुभं नैषां ह्य पेक्षणम् [१७] ० किं पोतः परिहीयते , तोयनाथं तितीर्षता ? [१८] • कल्पान्तपवनस्याग्रे , कः स्थाष्णुः स्वगिरि विना ? [१२२] षोडशः सर्गः- .. ० बोध. एव परमं नयनं हि [१] . • लड्ध्य एव न हि देवनिदेशः [२] ० सत्सुतैर्न पिता व्यतिलभ्यः [१३] ० ताततो त तनयो हि भिनत्ति [१४] ० सान्धकारपटलेऽञ्जनकेतुस्तत्पुरो भवति नक्तमिहौकः [१५] ० पातकं हि हननस्य चिराय [२०] ० ."ह्यघमुशन्ति न सन्तः [३०] ० विग्रहो न कुसुमैरपि कार्यः [३४] ० सैन्धवीयसलिलस्य हि हानिः , का भवेदुपयतो जलराशिम् [४३] ० हीयते खलु गुरोरपि बुद्धया , यत्र तत् किमितरैरवगाह्यम् ? [४४] ० स्वां स्थितिं परिजहाति पयोधिः , किं कदाचन विना क्षयकालम् ? [४७] ० तोष एव सुखदो भुवि [५५] ० लीलाराक्षसा हि भयदाः पृथुकानाम् [५५] ० वृद्धिमेति विहरन् जलराशौ , संवरः स्वककुलाशनतो हि [५६] ० जीवितुं क इहेच्छति किञ्चित् , कालकूटकवलीकरणेन ? [५७] • कौतुकी न हि विलोकयिता कः ? [६३] • किंकरस्तु नृपतियुधि रक्ष्यः [६६]