SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३६८ त्रयोदशः सर्गः - सुता 'इवाम्बां समिते प्रयोजने स्मरन्ति चार्चन्ति हि नाकवासिनः [५] 1 • ...न हेया सहचारिधीरता [११] • जयः कलौ धैर्यवतां हि संभवेत् [ ११ ] o o • प्रदीप एकोऽपि तमो न हन्ति किं घनाञ्जनाभं वसतेः समन्ततः ? [१५] 1 ० - युधि प्रवीराः किमुपैत्रिकं कुलं मनागपीह त्रपयन्ति भङ्गतः ? [ १६ ] , o महत्तरस्यापि घटस्य संस्थितिर्भवेल्लघोरश्मन एव निश्चयात् [१८] • युदुद्वहा वैरिवलापनोदिनः स एव तातो जगतीह कीर्तिमान् [२४] 1 o ० ••आत्मभुवः पितुर्मुदे [२६] • नृपाः प्रसीदन्ति दृशैव नो गिरा [ २९ ] O विदुर्दृशं येऽत्रत एव वाग्मिनः [ २९ ] 1 o • य एव नासीतया प्रवर्तते स एव धुर्यो भवति प्रयोजने [३०] महान्धकारे रजनीमुखे जनाः, करे सदीपे न मुदं वहन्ति के ? [ ३९ ] तमिस्रकास्तूरिक पक्षकर्दमक्षयान् मृगाक्षी न रते हि तुष्यति [३७] रुचिहि भिन्ना मनसो जगत्त्रये [ ३६ ] o o o o o भरतबाहुबलि महाकाव्यम् रणप्रवृत्तिर्हृदयङ्गमा यतो भवेद् दविष्ठैव न चात्मवर्तिनी [१२] , " प्रौढिमतां हि सिद्धयः [१४] ...रतये निशा न तत् [३९] प्रवृत्तिरिष्टं हि मनोविनोदकृत्[४२] वधूवियोगे विधुरीभवेन्न क: ? [ ४५ ] किमत्र सत्यन्यतरावलोकिनी ? [ ४६ ] o .." ह्यतिकरः परागमः [ ५० ] • उदित्वरे भास्वति संभवेत्तरां, कियच्चिरं क्षोणिप ! कश्मला स्थिति: ? [ ५२] मृगारो जाग्रति किं मृगारवै: ? [ ५५ ] o • सुखी भवेत् स एवात्र हि यो जिनार्चक: [ ५७ ] चतुर्दशः सर्गः - • समानतां प्राप्य रणे विवादे, न कोपि नृत्येद् विजयाभिलाषी ? [ २८ ] • यत् प्राप्तरूपा मुखरीभवन्ति, पृष्टाः पुनर्मोनजुषोऽन्यथैव [३७] ० सुधीः कृतज्ञत्वमिव स्वचित्तादनन्यसौजन्यरसोभिरामात् [४७ • तेजस्विनो यल्लघवोऽपि वृद्धा: [ ५९ ] ० ....... तेजस्विषु किं तु चित्रम् ? [ ५२] • यथोत्सवाः पुण्यकृतो निकेतम् [ ५७ ]
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy