________________
३६८
त्रयोदशः सर्गः -
सुता 'इवाम्बां समिते प्रयोजने स्मरन्ति चार्चन्ति हि नाकवासिनः [५]
1
• ...न हेया सहचारिधीरता [११]
• जयः कलौ धैर्यवतां हि संभवेत् [ ११ ]
o
o
• प्रदीप एकोऽपि तमो न हन्ति किं घनाञ्जनाभं वसतेः समन्ततः ? [१५]
1
०
- युधि प्रवीराः किमुपैत्रिकं कुलं मनागपीह त्रपयन्ति भङ्गतः ? [ १६ ]
,
o
महत्तरस्यापि घटस्य संस्थितिर्भवेल्लघोरश्मन एव निश्चयात् [१८]
• युदुद्वहा वैरिवलापनोदिनः स एव तातो जगतीह कीर्तिमान् [२४]
1
o
०
••आत्मभुवः पितुर्मुदे [२६]
• नृपाः प्रसीदन्ति दृशैव नो गिरा [ २९ ]
O
विदुर्दृशं येऽत्रत एव वाग्मिनः [ २९ ]
1
o
• य एव नासीतया प्रवर्तते स एव धुर्यो भवति प्रयोजने [३०] महान्धकारे रजनीमुखे जनाः, करे सदीपे न मुदं वहन्ति के ? [ ३९ ] तमिस्रकास्तूरिक पक्षकर्दमक्षयान् मृगाक्षी न रते हि तुष्यति [३७] रुचिहि भिन्ना मनसो जगत्त्रये [ ३६ ]
o
o
o
o
o
भरतबाहुबलि महाकाव्यम्
रणप्रवृत्तिर्हृदयङ्गमा यतो भवेद् दविष्ठैव न चात्मवर्तिनी [१२]
,
" प्रौढिमतां हि सिद्धयः [१४]
...रतये निशा न तत् [३९] प्रवृत्तिरिष्टं हि मनोविनोदकृत्[४२] वधूवियोगे विधुरीभवेन्न क: ? [ ४५ ]
किमत्र सत्यन्यतरावलोकिनी ? [ ४६ ]
o
.." ह्यतिकरः परागमः [ ५० ]
• उदित्वरे भास्वति संभवेत्तरां, कियच्चिरं क्षोणिप ! कश्मला स्थिति: ? [ ५२]
मृगारो जाग्रति किं मृगारवै: ? [ ५५ ]
o
• सुखी भवेत् स एवात्र हि यो जिनार्चक: [ ५७ ]
चतुर्दशः सर्गः -
•
समानतां प्राप्य रणे विवादे, न कोपि नृत्येद् विजयाभिलाषी ? [ २८ ]
• यत् प्राप्तरूपा मुखरीभवन्ति, पृष्टाः पुनर्मोनजुषोऽन्यथैव [३७]
०
सुधीः कृतज्ञत्वमिव स्वचित्तादनन्यसौजन्यरसोभिरामात् [४७
• तेजस्विनो यल्लघवोऽपि वृद्धा: [ ५९ ]
०
....... तेजस्विषु किं तु चित्रम् ? [ ५२]
• यथोत्सवाः पुण्यकृतो निकेतम् [ ५७ ]