________________
३६७
सुभाषितानि .. एकादशः सर्गः- . ० भाविनी हि गरीयसी [११] ० ....."सुवर्णाद्रिकम्पात् किं कम्पते न भूः ? [१५] ० स्वर्भाणुमुखगं चन्द्रं , पश्यतो धिग् हि तारकान् [२०] ० वलमानमुखा वीरा , न भवन्ति कदाचन [२१] ० मलये चन्दनायन्ते , सर्वेऽपि क्ष्मारुहा यतः [२६] • स्त्रीत्वं धैर्यविलोपि हि [३१] ० प्राणरपि यशश्चेयं [३४] ० प्रशस्या हि यशोधनाः [३४] ० अस्थाने ह्यमृतं विषम् [३५] ० चिन्त्या हितविदोऽमात्याः , कार्यारम्भे हि राजभिः [५३] ० प्रबलेन सह स्वामिन् !, विधेया न विरोधिता [५५] ० अबैतूलानि तिष्ठेयुश्चेत् तर्हि किं विभुमरुत् ? [५६] ० राहोरेव पराभूतिर्विद्यते हि त्रयीतनोः [६५] ० उदयादेव तीक्ष्णांशोः , करा धार्या न केनचित् [८६] द्वादशः सर्गः० ....."निदेशे ह्य पस्थिते गौरवमाचरन्ति [१] • कूलंकषागां हि कषन्ति कूलं , लहर्य एवाम्बुध्रप्रवृद्धाः [३] ० विना प्रवीरान न जयन्ति भूपाः [४] ० यतो धुरं वोढुमलं महोक्षाः [४] ० वनमाणामिवं सानुमन्तो , भवन्ति विद्वेषिधराधिराजैः [६] • अम्भोधराम्भोभरदूरपूरानुगा भवेयुर्हि नदीप्रवाहाः [७] ० जयावहा वीरभुंजा हि नान्यत् [१३] ० असाध्याः सुसाध्या रिपवो हि शक्तैः [१५] ० ... 'अनलस्य , जलेन शान्तिर्हि न वाडवाग्नेः [३२] ० वातो द्रुपातान्न हि शैलपाती [३३] . ० उत्पाटितानेकशिलोच्चयस्य , युगान्तवातस्य पुरो द्रुमाः किम् ? [३६] ० को भारभृन्नागपतेः पुरस्तात् ? [३७] • कुण्ठीभवेत् किं हरिहस्तमुक्तदम्भोलिधारा गिरिपक्षहृत्यै [३८] ० करी प्रभुः किं व्रततीहृते न [४०] ० कः पौरुषाद् रोषयते कृतान्तम् [४१] ० देदीप्यमाने किल दीपधाम्नि , स्वयं पतङ्गो विजुहोति देहम् [४३] • कलिन्दकन्या ह्यपि जन्हुकन्या , व्यक्तिहि नीरेण भवेत् प्रयागे [४४] ? बुभुक्षिते वा हितभोजनाय , प्रधावति स्वैरमतो रणाग्रम् [५४]