________________
३६६
भरतबाहुबलिमहाकाव्यम् अष्टमः सर्गः० सतां स्थिति केप्यवधीरयन्ति ? [१] ० रसावहानां न हि संभवेत् किम् ? [२] ० पापेऽधिके किं सुखमुत्तमानाम् ? [१३] ० तमःक्षितीशे प्रभुतां प्रपन्ने , प्रभुत्वमेतादृशमेव विश्वे [१७] ० प्रीणन्ति यूनो हि रताङ्कितानि , रणे भटस्येव गजाभिघाताः [३८] ० रागी विदूरे स्थितवानदूरे , भवेन्न किं चित्तविनोदकारी ? [५.१] ० का वामनेत्रा न जहाति निद्रामुपस्थिते भर्तरि संनिकृष्टम् [५२] . ० .....'न वैपरीत्यं , जायेत किं राज्यविपर्यये हि [७१] . नवमः सर्गः० ""अनङ्गस्य शरास्त्वस ह्याः [१४] ० निरन्तरे हि प्रणयाँतिरेके , हृदालये शल्यति विप्रयोगः [१८] ० किं स्नेहभाजो न तिला विमस्तेषां खलः केन च नापि मर्यः [२६] • पुरं वनं पुण्यवतां हि तुल्यम् [५४] . ० बलाबलव्यक्तिररि विना का [५७] ० महौजसामात्मपराऽविमर्शा , न साहसश्रीः समुदेति किञ्चित् ? [५८] • एकोपि दानाकपोलभित्तीन् , न हेलया हन्ति हरिर्गजान् किम् ? [५६] ० रवेः पुरः किं न तदीयपादा , भूमीभृदाक्रान्तिनिबद्ध कक्षाः ? [६०] ० उत्सङ्गमेते समरोत्सवे हि , किं कातरत्वं विदधाति धीर: ? [६२] ० गुणोद्भवः सर्वविदि [६६] ० सदोचितः पुण्यवतां यथा स्वः [७५]
दशमः सर्गः-- . ....'कोपि विशिष्टवस्तुप्राप्तौ प्रमाद्येन्नु ससंज्ञचित्तः [११] ० अधीश्वराचीर्णमलङ्घनीयं , सेवापरैः कृत्यमिह ह्यशेषम् [१४] • तीर्थशनत्यैव हि नम्रभावं , भजन्ति भूपा अपि शुद्धिमत्या [१६] ० दृष्टं श्रुतं वस्तु न विस्मरन्ति , मनस्विनः सर्वविदां हि तुल्याः [३७] ० रसाधिराज हि विना कुतोऽत्र, सिद्धिर्भविष्यत्यऽनघाऽर्जुनस्य [४०] ० त्यागी न केनाप्यवमाननीयः [४४] ० पृच्छापराणां पुरतो हि वाक्यं , प्रणीयमानं सुभगत्वमेति [५६] ० संसारतापातुरमानवानां , जिनेन्द्रपादा अमृतावहा हि [६०] • विना शशाङ्क धृतिमुवहेत , नान्यत्र कुत्रापि चकोरशावः [७१] .
.