________________
सुभाषितानि
३६५
० अनुनीतिरपेक्षयाञ्चिता , प्रतिपक्षेषु यदायतौ श्रिये [६६] ० अनुनीतिरपि क्षमाभृतां , सविधेरेव समीपगस्य वा [६८] ० मिलनौत्सुक्ययुषो हि सज्जनाः [६६] ० स्वजनानां समये हि सङ्गमः [७०] • कलिरेव महीभुजां स्थितिर्विजयश्रीवरणाय सत्तमा [७३] ० दनुजारिमणिप्रभावतो , न हि दारिद्रपराभवः किमु ? [७५] ० प्रणवो मन्त्रपुरो हि पापहृत् [७७] ० श्रितमौनो हि नृपोर्थसिद्धये [७८] ० भवति नपतेर्मान्यः पुण्योदयेन हि सेवकः [७६]
षष्ठः सर्गः० दुर्मतिः स हि सुधाब्धिमपास्ता , शुष्यदम्बुसरसि स्थितिमान् यः [४८] ० प्राभवस्मयगिरिड विलङ्घयः .[५७] ० आत्मनो जलगतं प्रतिरूपं , वीक्ष्य कुप्यति न किं मृगराजः ? [६४] ० मत्तयोरिव वनद्विपयोर्द्राक् , पार्श्ववर्तितरुसंततिभङ्गः [६६]
सप्तमः सर्गः-- • वल्लभाभिलषितं हि केनचिलुप्यते प्रणयभङ्गभीरुणा ? [१] ० ....."ह्यवसरो दुरासद: [१४] . • हृष्यतिस्म दयिते प्रियाजनः , प्रीतिकातरधिया हि तुष्यति [१८] ० प्रेमणीह विपरीतता हि का [२०] ० .... सकलप्रिया सुंधा , स्वाद्यते करगता हि भाग्यतः [३४] ० मन्थने हि सलिलस्य को रसः [३५] ० कोविदो हि कुरुते मनीषितम् [३६] ० कामिनी हि न सुखाय सेविता [४०] ० प्राणनाथकरगामि जीवितं , योषितामिति ... [५३] ० सस्यरत्नवसनादयस्त्वमी , संश्रयन्ति विषयाः पुराणताम् । __एक एव निबिडो युवद्वयीप्रीतिरीतिनिचयो न कुत्रचित् [५६] ० विस्मरन्ति दयिता न वल्लभं , जीवितादधिक एव यत् प्रियः । ___ तद्वियोगविधुरा मृगीदृशो , मन्वते तृणवदत्र जीवितम् ॥ [५७] ० प्राणनाथविरहासहाः स्त्रियः [५८] ० साहसस्य भविता हि का गतिः [५८] ० धीरता सहचरी हि योषिताम् [५६] . नैसर्गिकी हि कमला क्वचिदप्यनेत्री [८०] ० प्रसरतितरां प्राच्यात् पुण्योदयाद् हि सुखं नृणाम् [८३]