SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३६४ • स्वर्णं तदेव यद्वह्नौ विशुद्धं निहतं घनैः [५० ] , • हठो हि बलवत्तरः [ ६८ ] • कीर्तिप्रिया नृपाः [ ६९ ] ० • स्वामिसंभाषिता भृत्या, गच्छन्ति हि परां मुदम् [१७] चतुर्थः सर्गः - • समरः शौर्यवतां हि वल्लभः [७] • अपरीक्षितमेव पूर्वतो विदुषां वस्त्वनुतापकृद् भवेत् [ 8 ] o • जलदो हि कृशानुशान्तये प्रभविष्णुः शमयेन्नविद्युतम् [१०] 1 • अधिक: सिन्धुवराद्धि मत्सरी [१६] ० अकारो हिदुस्त्यजः [ ७०] हृदयावनिलब्धसंभवः, प्रणयः सज्जनयोर्न हि (अपचीयते) क्वचित् [ १७ ] अगुणानपि नज्झति स्वकान् स हि गम्भीरिमसंश्रितः पुमान् [१९] मृतं तिष्ठति नागभीरके [१६] , ० • स्वयमेव निजं निहत्य योऽनुशयीतैति स निन्दनीयताम् । तटशाखिनिपातनाद् रयः, सरितः किं न तटं प्रकाशयेत् ? [२०] o O , ० स विभुः किमिहावनेर्मतः स्वपरौ वेत्ति हिताहितौ न यः ? - [२१] ० तरसैव न केवलं विभोर्मतिमत्ताधिकवृद्धिमश्नुते [२२] कुलकेतुरिहोच्यते स यः स्वकुलं रक्षति सर्वथापदः [२३] 1 अविमृश्य करोति यः क्रियां, बहुधा सोनुशयीत तत्फले [२४] शुचये सुरवाहिनीजलं जगतामस्ति [२५] o भरत बाहुबलि महाकाव्यम् ० 1 • न हि बन्धु रवाप्यते पुनर्विधुरे तिष्ठति यो वृतीयितुम् [२७] ० रिपवो हि प्रबला नताः श्रिये [३७] o इतराद्रिमहोन्नतत्त्वतः किमु नीचोत्र सुपर्वपर्वत: ? [४३] 1 , o घृतये हि प्रणयो द्विपक्षतः [ ५१ ] • प्रणयो यदुपाधिमत्तया परिहीयेत दिने दिनेऽधिकम् [ ५४ ] , ० • प्रणये कलहो न साम्प्रतं [ ५६ ] • निवसन्नपि विग्रहान्तरे विकृतो व्याधिरलं गुणाय किम् ? [ ५७ ] , नृपतिर्न सखा.. [ ५८ ] ० अभय: श्रियां पदम् [६०] • अबलोऽपि रिपुर्महीभुजा, हृदये शङ्कुरिवाभिमन्यताम् । उदयन्नपि कुञ्जराशनाङ्कुरलेशो न हि किं विहारभित् ? [६१] • घनटंकी भवतीह तन्नृपः [ ६३ ] • विजयेन विशिष्यते नृपः [ ६४ ] महसेवात्र मणिर्महानपि [ ६४ ]
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy