________________
३६४
• स्वर्णं तदेव यद्वह्नौ विशुद्धं निहतं घनैः [५० ]
,
• हठो हि बलवत्तरः [ ६८ ]
• कीर्तिप्रिया नृपाः [ ६९ ]
०
• स्वामिसंभाषिता भृत्या, गच्छन्ति हि परां मुदम् [१७] चतुर्थः सर्गः -
• समरः शौर्यवतां हि वल्लभः [७]
• अपरीक्षितमेव पूर्वतो विदुषां वस्त्वनुतापकृद् भवेत् [ 8 ]
o
• जलदो हि कृशानुशान्तये प्रभविष्णुः शमयेन्नविद्युतम् [१०]
1
• अधिक: सिन्धुवराद्धि मत्सरी [१६]
०
अकारो हिदुस्त्यजः [ ७०]
हृदयावनिलब्धसंभवः, प्रणयः सज्जनयोर्न हि (अपचीयते) क्वचित् [ १७ ] अगुणानपि नज्झति स्वकान् स हि गम्भीरिमसंश्रितः पुमान् [१९] मृतं तिष्ठति नागभीरके [१६]
,
०
• स्वयमेव निजं निहत्य योऽनुशयीतैति स निन्दनीयताम् । तटशाखिनिपातनाद् रयः, सरितः किं न तटं प्रकाशयेत् ? [२०]
o
O
,
० स विभुः किमिहावनेर्मतः स्वपरौ वेत्ति हिताहितौ न यः ? - [२१]
० तरसैव न केवलं विभोर्मतिमत्ताधिकवृद्धिमश्नुते [२२] कुलकेतुरिहोच्यते स यः स्वकुलं रक्षति सर्वथापदः [२३]
1
अविमृश्य करोति यः क्रियां, बहुधा सोनुशयीत तत्फले [२४] शुचये सुरवाहिनीजलं जगतामस्ति [२५]
o
भरत बाहुबलि महाकाव्यम्
०
1
• न हि बन्धु रवाप्यते पुनर्विधुरे तिष्ठति यो वृतीयितुम् [२७]
० रिपवो हि प्रबला नताः श्रिये [३७]
o
इतराद्रिमहोन्नतत्त्वतः किमु नीचोत्र सुपर्वपर्वत: ? [४३]
1
,
o
घृतये हि प्रणयो द्विपक्षतः [ ५१ ]
• प्रणयो यदुपाधिमत्तया परिहीयेत दिने दिनेऽधिकम् [ ५४ ]
,
०
• प्रणये कलहो न साम्प्रतं [ ५६ ]
• निवसन्नपि विग्रहान्तरे विकृतो व्याधिरलं गुणाय किम् ? [ ५७ ]
,
नृपतिर्न सखा.. [ ५८ ]
०
अभय: श्रियां पदम् [६०]
• अबलोऽपि रिपुर्महीभुजा, हृदये शङ्कुरिवाभिमन्यताम् । उदयन्नपि कुञ्जराशनाङ्कुरलेशो न हि किं विहारभित् ? [६१]
• घनटंकी भवतीह तन्नृपः [ ६३ ]
• विजयेन विशिष्यते नृपः [ ६४ ]
महसेवात्र मणिर्महानपि [ ६४ ]