________________
०
०
०
०
सुभाषितानि .
३६३ ० सतां प्रभावो हि वचोतिरिक्तः [४६] ० औत्कृष्ट्यतः प्राघुणकेषु सत्सु , स्वीयं हि माहात्म्यमलोपनीयम् [५८] ० का स्मेरनेत्रा विभवेदलज्जा , कामाभिलाषं स्वमुखेन वक्तुम् [६१] ० प्रीतिॉ नूहा...... [६२] ० पीयूषसिन्धोरमृतकसङ्गः , कथं निवेद्यो लवणाब्धिमीनः ? [६३] ० सर्वान्तराकारविदो ह्यभिज्ञाः [६५] ० संपक्तिरन्योन्यरसातिरेकात् [६६] ० नालेः करीरद्रुमविस्मृतिः स्यात् , किं मल्लिकापुष्परसप्रसक्त्या ? [६७] ० सन्तो युगान्तेप्यविलङ्घनीयान् , धर्मार्थकामान् न विलङ्घयन्ति [६८] ० न दोष्मतां चित्रकरं हि किञ्चित् [७०] ० पुरातनः कोऽपि विधिन लोप्यः [७२] ० स एव बन्धुः समये य एता [७४] ० तदेव सौजन्यमजातदौष्ठ्यम् [७४] ० स एव राजा न सहेत योत्राहमिन्द्रतां कस्यचिदुद्भटस्य [७४] ० न बन्धुषु भ्रातृषु नैव ताते , न नात्र संबन्धिषु राज्यकृभिः । स्नेहो विधेयो न [७५] ० त्राता सुतानां विधुरे हि तातः [७६] ० कोपः प्रणामान्त इहोत्तमानामनुत्तमानां जननावधिहि [८०] ० शुभाशुभं क्षोणिभुजे निवेद्यं , नियोगिभित्मिनरा हि ते स्युः [८३] ० विश्वंभरा हि क्वचिदस्तिवीरा [८५] .. ० निम्नोऽतिदीर्घः सरसीवरः किं , पाथोनिधेर्याति कियन्तमंशम् [८७] ० 'सुखाय , न संस्तवो हि क्षितिवल्लभेषु [८८] • मदोत्कटोऽपि द्विरदाधिराजः , किं दन्तघातैर्व्यथते सुमेरुम् ? [१०] ० महानपि द्योतयते हि दीपो , गृहं जगद्द्योतकरोऽत्र भानुः [११] ० मनस्विभिः स्वं हि बलं विचार्यम् [६३] ० ज्येष्ठो हि बन्धुः पितृवत् प्रसाद्यः [६५] तृतीयः सर्गः-- . . ० किं पादा अपि नोष्णांशोभूभृदाक्रमणोल्बणाः ? [[] ० महाब्धिर्मीनबाहुल्यात् , किमगस्तेर्भयङ्करः ? [१७] ० ....."रणे स्नेहो , न हि वैरिजयप्रदः [२१] ० किं स्खलेदर्कतूलेषु , पवनः पातितद्रुमः ? [२७] • त्रातारो नैव संग्रामे , गजाश्वरथपत्तयः [२८] ० आडम्बरो हि बालानां , विस्मापयति मानसम् [२६] ० आरूढस्तरुशाखाग्रं , वनौकाः क्षितिलम्बिनम् । किं गजस्य तिरस्कारं , करोति मदविह्वलः ? [३३]