________________
सुभाषितानि
प्रथमः सर्गः० क्रमं न लुम्पन्ति हि सत्तमाः क्वचित् [१४] ० सकण्टका एव हि दुर्गमा द्रुमाः [१६] ० .."किमसाध्यमुझेटः ? [१८] • "महौजसां ह्योजसि कोऽपि विस्मयः ? [२१] . ० प्रभुः स एवात्र यतो विशेषतः , फलाफलावाप्तिरनुत्तरा भवेत् [३३] • निशम्य कर्णान्तकटु प्रियं वचो , वदन्ति वाचा न हि वाछिमनः क्वचित् [३७] • न हि त्वरन्ते क्वचिदर्थकारिणः [४०] • विलम्बनं स्वामिपुरो हिताय नो [४०] ० विवेकवान्न्यायमिवातुलैर्गुणैः [६७] ० क्वचिदपि हि विधिज्ञा नैव लुम्पन्ति मार्गम् [७६] ..
द्वितीयः सर्गः• नपा महोभिद्य विलङ्घनीयाः [१]. ० मुखेन दृष्ट्या च विदन्ति सर्वं , विचक्षणा: स्वान्तगतं हि भावम् [२] ० दूरेस्तु धाराधरवारिधारा , सारङ्गमानन्दति गजिरेव [४] ० .. पयोदकालः, शतहृदादर्शनतो हि वेद्यः [६] . शक्तोऽपि दावाग्निररण्यदाहे , सारथ्यमीहेत समीरणस्य [२१] ० "नृपाश्चारपुरस्सरा हि [२२] . .. क्षितिवल्लभा हि , नीतिप्रियाः प्रीतिपरा न चैवम् [२४] ० मलीमसं वारिदवारि भावि , न हि श्रिये किं सरसीवरस्य ? [२८] • सतां हि वृत्तं सततं प्रवृत्त्यै [२६] • वज्राहतानां वसुधाधराणां , भवेच्छरण्यः किल वारिराशिः [३७]
३६२