________________
श्लोकानामकाराद्यनुक्रमः
३६१ स्वस्वामिविजयाश्चर्य ३.७३ हतेभकुम्भस्थलजन्ममौक्तिकः १.१६ स्वामिन् ! सीमवधूः स्वीया ११.१२ हरिन्नवोढेन च शातमन्यवी १३.५१ स्वेदलुप्ततिलके प्रियानने ७.४५ हस्त्यश्वपृष्ठया निपतन्ति राजन् ! ६.४६ स्वेदोदबिन्दूनधिभालपट्ट
____.५० हस्तापितधनुर्बाणाः १५.१०६
हाराभिरामस्तनमण्डलीभिः १८.३१ ह-१३.
हा ! शैत्यं तुहिनगिरिरितीरयन्त्यः १७.२६
हास्तिकाश्वीयपादाः हंसः प्रयातश्चरमाद्रिचूलां . ८.१३ हिरण्मयं रत्नमयं युगादे- १४.१२ हठादपास्ता भरतस्य हस्तान् २.८ हतुक्षेत्र भूम्यां परिवापमेतैः २.१५ हठाद् रिपूणां वसुधा विशेषात् ६.६२ हेषारवोन्नादितदिविभागान् १४.४