SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३६० भरतबाहुबलिमहाकाव्यम् सुगेयकृष्टाभिरुदग्रकन्धरं १.३८ सोदर्योद्दलनकरी भुजद्वयी मे १७.४६ सुता मदीया अपि च स्तनन्धया १३.१४ सोयं विनीलाश्वरथी कनीयान् १४.५० सुतामुपादाय नृपाश्च केचित् २.३४ सौधं सुधाधामकलाकलाप- १८.४१ सुधामय इवानन्द- ११.४१ सौधादपि प्रमुमुदे पटवेश्मनासौ ६.७४ सुधारसस्वादुफलानि नो भटैः १.१८ सौराष्ट्रराष्ट्रस्य पतिः पुरोऽयं १२.५३. सुभगराज ! कयाचन कान्तया ५.४४ स्कन्धवारं ततो यातां १५.६३ सुमेरुस्त्वमसि स्वामि- ११.२४ स्खलति स्नेहशैलेन्द्रे. . . . ११.३४ सुरकिंकर ! किं करवाणि तवा- १७.८२ स्तवप्रसूनाक्षतसंचयस्ततः .. १३.५७ सुरभिगन्धिविकस्वरमल्लिका- ५.६ स्तुत्वा च नत्वा च युगादिदेव- १०.२३ सुरभिस्त्वं यशःकुन्दैः . ११.२६ स्तुत्वेति क्षितिवासवो जिनवरं". १३.६४ सुरा भवन्तः क्वचिदप्ययन्तः १८.५६ स्त्रीणामालोकनोत्कण्ठा-. . ११.६८ सुरासुरेन्द्राविव मत्तमत्सरौ १३.२ स्थेयसी वसुमती न च लक्ष्मीः .. १६.४६ सुलभा हरिणीदृशः श्रियः ४.२७ स्नानार्द्रमुक्तालकबिन्दुपंक्ति- . . ८.२ सुलोचनाभिः सममाससञ्जः १८.२ स्निग्धाभिरेवात्र सुलोचनाभिः १.२६ सुलोचनानां मुखमेव मोहने १३.१३ . स्नेहो मयि विधीयेत ३.६८ सुवर्णकुम्भस्तनशालिनी स्फुरत्- १.५७ स्मेरपुष्पकरवीरवीरुधा ७.४ सुषेणसैन्याधिपतिः समेत्य . ६.४३ स्मेरवक्त्रकमलोपरिलोलत- ६.१८ सुषेणसन्याधिपते ! स्वसैन्यं गाभियते । स्वसैन्य १२.३० स्मेरैः प्रसूनः स्मितमादधानाः १२.३० १८.८ सुषेणोप्यस्य सेनानी: ११.६८ स्यन्दनध्वजनिवेशितकायाः १६.६ सेनयाथ तमनप्रसरन्त्या ६.३ स्वःसदोऽपिं गगनादवतेरुः १६.१ सेनानिवेशा न पतेरिहास्य २.४६ स्वःसिन्धूदकलहरीवलक्षवक्त्राः १७.६६ सेनानिवेशा बहुशो बभूवुः ६.५४ स्वःसिन्धोः पुलिनरजांसि :: १७.१ सैनिकाः ! किल युगादिजिनो वः १६.२ स्वजनैर्न च बान्धवैर्न वा ४.६४ सैन्यं भारतशक्रस्या- १५.६० स्वतातजन्मोत्सववारिणार्चितः १.२७ सैन्ययो:रधुर्याणां १५.७ स्वदेशसीमान्तमुपेत्य राजा . ६.५५ सैन्यस्य घोषो विपिनान्तरेऽभूत् ६.५३ स्वप्नान्तरे त्वं व्यवलोकनीयः ६.१६ सैन्याग्रवर्ती किल सिंहसेनः १४.४६ स्वप्नान्तरेऽपि द्विषतां ददाति १२.४८ सैन्याश्वखुरतालोद्य तू- ११.१०१ स्वयमेव निजं निहत्य यो- ४.२० सैन्ये सूर्ययशाः सूर्यो १५.१०३ स्वरूपलावण्यकलावलेपा- २.६४ सैन्यः केशेषु संगृह्य १५.२५ स्वसूनुसारङ्गदृशां मुखेषु १२.२३ सैन्यः समेता रचितारिदैन्यः १२.१० स्वस्वनागहयपत्तिरथाढ्याः ६.५२ सोत्साहं कथमपि सिंहघूर्णिताक्षं १७.१६ स्वस्वनायकबलाभ्यधिकत्वान् १६.७७ सोथ स्वस्वामिनो देशं ३.७४ स्वस्ववाहनवरादवतेरे ६.७२
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy