SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ८.१४ ७.५६ ८.७१ श्लोकानामकाराद्यनुक्रमः ३८६ स भूभृदुत्कृष्टतरप्रभावः २.५८ ससंभ्रमं काचिदुपेत्य कान्ता ८.२६ स भूरुहो नास्ति जगत्त्रयेऽपि ६.६६ ससंभ्रम विश्मपीह विश्वं १४.६१ समं समग्राभिरथाङ्गनाभिः १८.५ स साकेत पुरोद्देशान- ३.६० समत्ववैषम्यसतत्त्ववेद स सिन्धुनाथः पुरतः स्थितस्ते १२.५० समन्ततो लक्षचतुष्कयुक्ता- १४.३३ स सिन्धुरैः सन्निहिताभ्रमुप्रिय- १.४६ स मन्मुष्टिप्रदीपान्तः ३.२२ स सौरभेयीरवलोक्य शङ्कितः १.५ सममिलेश्वर ! संप्रति दीप्यते ५.१४ सस्नेहं काचिदित्याह ३.८२ स मल्लिकाक्रोडविलोललीलः .. २.५७ सस्यरत्नवसनादयस्त्वमी समीरणः पद्मपरागपूर- १८.४३ सहस्रकोटीशतलक्षवीर- १४.३५ समीरितो मागधवाग्भिरित्यसौ १३.५५ सहस्रशस्त्वां परिचर्ययन्ति १२.६० समुपयन्तु विमानविहारिणः ५.६८ सहस्रशो भूमिभुजोप्यमी ते १२.४६ सरसीरुहिणीव मुनीन्द्रतनुः . १७.७७ सा कंकालमयी मुण्ड १५.२७ स राजधानीभिरनङ्गभूपते- १.३६ साकूतहेतुः पुरुहूतकेतुः १४.६७ सरुषा विनिषेधयेद् भ्र वा ४.६७ सात्विका इह भवन्ति हि केचित् ६.५८ ।। सरोजिनीभिः किल वासरान्ते .. सा प्रीतिरङ्गीक्रियते मया नो २.१४ सर्वजातिकुसुमश्रियाञ्चितं . ७.६८ सा भारती भारतभूमिभर्तुः २.२५ सर्वतः पर्वताः पेतुः १५.२ सा भारती भारतवासवस्य १८.६६ सर्वतश्चंचलाकारान् सर्वतोस्य फलिनीलतासिते सामन्तभूमन्त इमेप्यनेके १२.३२ ७:१३ सर्वत्र योगे सुयता महीश! सामान्यं वचनरणं त्ववेहि... . १७.३५ १०.६३ सर्वत्र रोदसी कुक्षि- . सारङ्गाणामिवाम्भोद- ११.१८ ११.६५ सर्वत्रापि खेलक्षेत्र सा राजधानी ऋषभाङ्गजस्य . ३.८८ सर्वदैकसुकृती जगदन्तः सार्वभौम ! भवता स्पृहणीयः ६.३६ १६.४६ सर्वदैव चतुरासि भामिनि ! ७.६४ सार्वभौमस्तमायातं ३.६५ सर्वेपि शक्रप्रमुखा धुलोका- २.७२ सावरोधनृपतेः समागमा ७.७५ सर्वेषु भूभृत्सु विभाति सोयं. २.३६ सिंहकर्णो रणाम्भोधि ११.८२ सर्वोत्तरासङ्गविधि विधाय १०.१५ सिंहनादमुखरा अपि केचित् १६.५ सलीलमुत्पाट्य गिरिर्गजेन्द्रवन् .२२ सिंहनादमुखरैरिह वीरैः ६.१० स वामनेत्राकुचघर्मनीतो- १८.५७ सिंहसेनोऽरिसेनासु ११.८४ स विभुः किमिहावनेर्मतः ४.२१ सिंहासनार्धं किल वज्रपाणि: २.६४ स विवेश रथारूढः १५.४३ सिंहिकासुतमेवैकं ३.१२ स वीरो यस्य शस्त्राः ३.५० सितच्छदानां चरतामनन्ते स वेपमानं सरसीजले विधुं १.११ सितद्युतौ दूरमुदित्वरेऽपि ८.५१ स शंखकुन्देन्दुवलक्षरोचिषः । १.५६ सितांशुवाहास्तुमुलेन तेन ३.६४ c.
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy