SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३८८ .. · भरतबाहुबलिमहाकाव्यम् ष-११. स एव बन्धुः समये य एता २.७४ स कन्दरद्वारमवार्यवीर्यः २.५६ षट्खण्डरखण्डीकृतकाश्यपीन्द्र- २.७१ सकलराजकमेतमवेत्य स ५.७० षट्खण्डदेशान्तनिवासिनोऽमी १२.५६ स कालमेघो रिपुकालमेघः १४.७५ षट्खण्ड्या जयसमये न यादृशी ते १७.४६ स किन्नरो नात्र स नात्र मानवः १.३४ षट्खण्डविजयात् तेन ३.२४ सख्याः पुरः स्वरमुदीरिताया- . ८.४२ षट्खण्डाखण्डलत्वाच्च ३.१० स गन्धधूलीमृगसंश्रिताः शिला १.७ षट्खण्डाधिपतिरथ क्रुधा करालः १७.५५ सगन्धसाराधिकसारतोया- .. १८.३२ षटखण्डाधिपतिरयं तदीयवाचा ३.१०६ स चित्रशालासु मनोरमासु १८.४५ षट्खण्डी किंकरीभूय ११.६४ सचिवैः प्रतिबोध्य कथञ्चिदयं ' १७.८६ षट्पदाञ्जनभरं लतालयः . ७.६ सचिवोत्तंस ! निस्त्रिशं .११.७५ षड्तुभूरुहसंपदमाश्रिते ५.५३ सज्येष्ठं तदनु विलोक्य.... १७.५८ षाड्गुण्यनैपुण्यभरं भजन्तु १२.२१ सतनयास्तनया अपि लक्षशः . स तुरगैविविधैर्मुमुदे गुण- .:. ५.३ स-१८६. सत्कृत्य रत्नकनकाभरणप्रदानः ३.१०७ सत्यं किलतद् वचनं भगिन्योः १८.६६ संकेतिताजेर्जगतीं जगाम १४.२६ सत्वरं त्वं मम स्नेहा- ११.३७ संगरोगर इवाकलनीयः १६.२१ स दर्शनात् क्षोणिपतेः प्रकंपितः १.७८ संगरोयमजनिष्ट महान् नौ १६.५६ स दैत्यदावानलनामधेयं १४.१८ संग्रामायोद्यतं कान्तं ३.८१ सद्बलाबलरणे विजयश्री- १६.३२ संघट्टस्फुरदनलस्फुलिङ्गनश्यत्- १७.५४ सदभिरेव विहिता स्थितिरुच्चैः १६.४७ संचरबलरजोनिकुरम्बैः ६.२३ सद्यो विद्याधरद्वन्द्व- १५.११७ संत्रस्यत्तदनु मृगैरिव द्विपेन्द्रः १७.२३ सनाथा जीवेन प्रसभमुपभुक्षे... १३.५६ संदेशहारी निजनायकस्य २.२७ स निवृतिक्षेत्रमुदीक्ष्य दूरतः १.१० संनिधायिन्यहं चास्य ३.३७ स नपुरारावपदाभिघातात् १८.२२ संप्रति कोशलास्वामी ११.६० स नौविमानरवतीर्यसिन्धू- २.५६ संयता सह मया किमवाप्यं १६.५७ सन्नद्धबद्धसन्नाहाः ११.५० संयतोऽसि निबिडं मयाऽधुना ७.३१ संरुष्टः सपदि तदीयया गिरेति १७.६३ सन्मल्लिकामोदसुगन्धिवाटी सन्नद्धाः शस्त्रसंपूर्णाः .. १५.१०२ १८.४० संवर्तानिलसंकाश १५.७१ सपताकी सभूपालः १५.३० संश्रितः सकलश्रीभिः ३.३२ सपदि काचिदधान्मणिनूपुरं - ५.३० संश्रितः स ललनाभिरुल्लसद्- ७.१५ सपदि पीतनदीरमणोदयात् ५.२१ संहर्ता त्रिजगदनेन मुष्टिनायं १७.६८ स भावनाभावितचित्तवृत्तिः १८.७८ स इन्द्रनीलाश्ममयकमण्डपं १.७९. सभासीनमऽदीनास्ते
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy