SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ३८५ ११.५० .४.७४ योषितां प्रतिकृतिलाशये ७.७३ राजा ऋतूनामहमस्मि शश्वत् १८.६ योषितामवतरेन्न मानसात् ७.५५ राजा बाहुबलीबलेन सहितः... १३.६७ राजेन्द्र ! तं हेतुमहं तु जाने २.८३ र–३६. राजेन्द्रलीला अपि तेन सर्वा १८.७१ रिक्तीबभूवुः केषांचिद् १५.३२ रंता स चक्री समयः स सा श्रीः १८.२५ ४.३५ रिपुवंशकृते तवाग्रतोऽहरक्तार्धकुम्भमुक्ताभिः १५.११० रे स्नेह ! मन्मनोगेह- ३.२१ रजस्वलाः काननवल्ल्य एता : १०.३ रणक्षिति तक्षशिलाक्षितीशः १४.६ ल-८. रणव्योम्नि परे वीराः ११.३६ रतिरधीश ! कयाचिदभीप्स्यते ५.४३ . लक्षत्रयी तनूजानां ११.८८ रत्नप्रदीपप्रहतान्धकारं लज्जा युवत्याशयसङ्गिनीह। १८.१६ रत्नानि निधयश्चास्य . ३.१८ ललाटपट्टोन्नतिमत्त्वसूचि- १०:३३ रत्नारिरेष प्रकटप्रतापः १४.५५ लीलया दन्तिनां लक्ष रत्नारिर्वारितामित्रः १५.८० लीलयैव करिणीशकरात्ता ६.१६ रथन्ति भूपाः किल तत्र वीराः १२.४ । लोकानां मुखशैलाग्रात् ३.४५ रथपत्तितुरङ्गसिन्धुर लोलल्लतामण्डपमध्यलीनः ६.४६ रथाङ्गना-नोविरहप्रदानाद्- ८.७० लौल्यमेति हृदयं हि मदीयं रथाङ्गनाम्नोः सुरसिन्धुसैकते १३.३८ रथानारोहतः कौश्चित् १५.४७ व--१०४. रथाश्च वाहाश्च गजाश्च सर्वे १२.२६ वंश एष शतधा परिवृद्धः १६.३३ रथै रथाङ्गध्वनिबन्धबन्धुरैः १.५१ वच्मि देवि ! भवती. चकार किं. ७.४६ रदद्वयीचिन्हितवप्रभित्तिभिः १.४७ वज्राहतानां वसुधाधराणां २.३७ रम्भया श्रितनभोन्तरयाऽयं . ६.३५ वधूमुखस्वादुरसैनिषिक्तः . १८.२१ रविः किमद्यापि न हन्ति शर्वरी १३.४४ वधूस्तनोत्सङ्गकृताधिरोहः १८.५२ राकामुखमिवोदञ्च- ११.३ वनं सप्रासादं नृपतिरुपगन्तुं. ६.७७ राजकुञ्जर ! तवाहवलीला १६.१८ वनभुवो निलयादपि कामिनः ५.४६ राजन् ! पुत्रेषु पश्यत्सु . १५.६५ वनायुदेश्यः पवनातिपातिभिः १.४३ राजन् ! भवबन्धुबलाम्बुराशिः २.४४. वयं चराः स्वामिनिदेशनिघ्नाः । २.२६ राजन् ! भवबन्धुरपास्य राज्यं १८.६० वयं वीरा अयं स्वामी ३.४८ राजन् ! भवन्तं भरताधिराजः २.२४ वराङ्गनावीजितचामरश्रीः १८.७४ राजमार्गमतिलध्य गवेन्द्रः ६.१ वशीकृतान्तःकरणस्तथापि २.६८ राजलोकनकृते समुपेतं ६.१५ वसुधाधिपतेर्वचःशरा ४.६३ राजसाः किल भवन्ति महीन्द्रा ६.५६ वसुधेयमपीहते पति ४.५३
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy