________________
• भरतबाहुबलिमहाकाव्यम्
वहन्नवश्यायकणान् कृशानु- १८.५३ विद्याभृतामीश ! वदामि किं ते १०.४१ वहन् बालातपारक्त- ३.४ विद्याभृत् सुगतिस्तद्वत् १५.१०७ वाचालमौलिमाणिक्य ! ११.६० विद्याभृन्नरभिल्लेन्द्र- ११.१०२ वाच्यो दूत ! ममाकूतो ३.२८ विद्युल्लतालिङ्गितवारिदालि १८.३५ वाजिराजिभिरिभैश्च विवृद्धात् ६.५७ विद्रवन्तमिति स्वरं
१५.४६ वातवेल्लिततरुप्रपातिभिः ७.६ विधुहिमानीभिरधीकृतस्तदु- . १८.४७ वामदक्षिणकरद्वयमेतत् ६.४१ विधृतवागुरिवागुरिकावली- . ५.५४ वारणाः कुथपरिष्कृतदेहान् ६.६ विधेरिवास्मादऽहितहितैः पुनः .. १.३३ वाहिनीपतिरयं जलताढयः ६.४२ विनिवेश्य विभुनिजे पदे ४.४६ वाहिनीभिरवनीधरगाभिः ६.४ विनिस्सरच्चञ्चलचञ्चरीक- ' ८.१५ विकचतामरसा तव तत्र किं ५.५२ विनिहत्य रणाङ्गणागतं . ४.६५ विकस्वराम्भोजमुखी परिस्फुरद्- १.१३ विभो ! तवालोकरवं ददत्यमूः १३.५३ विचित्रचित्रं मणिभिः समाचितं १.६८ वियोगतः प्राणपतेः पतन्ती ६.२१ . विचित्रचित्रार्पितचित्तचित्रं १०.२५ वियोगदीनाक्षमवेक्ष्य वक्त्रं . ६.७ विचित्रवर्णाः स्फुटमेकवर्णाः ८.५८ वियोगिनिश्वासनितान्तधूमैः १८.३८ विचित्रवेषा विशदैकवेषाः ८.६० वियोगिनीनां विरहानलस्य ८.६ विजितस्तव बान्धवत्वतः ४.४४ विरचय्य भवन्तमुच्चकैः ४.३७ विज्ञातं किल समरान्मयेत्य. १७.५६ विरहिणां ददति प्रतिवासरं ५.५५ विततमङ्गलजङ्गलपार्थिवं ५.६३ विरोधिलक्ष्मीकबरीविडम्बिनं १.४८ वितनोमि यदीह विग्रहं ४.३ विलङ्गिताध्वा कतिचिद् दिनैश्चरः १.४१ वितन्वताऽनेन विहारलीला १४.५४ विलसितं किमिहातुलसंमदः ५.१२ वितन्वती काचिदपूर्वभूषा ८.३४ विलासिनीभिर्ययिरे युवानः ८.२२ वितयं चित्तान्तरिति प्रणष्ट: २.६३ विलासिनीविभ्रमचारुलीला १०.१० विदित्वरी देव ! भवद्भुजद्वयी १३.२२ विलोकतां न: समरं तथाविधं १३.२४ विद्याधरधरेन्द्रेण
१५.८३ विलोक्य तं मन्मथहारिरूपं २.६० विद्याधरधरेन्द्रौ ता- १५.१०५ विलोक्य दीपान् नृपसौधसंस्थान् ८.५० विद्याधर ! मयैव त्वं १५.११४ विलोक्य यत् सैन्ययावधूतं २.३६ विद्याधरवधूवर्ग
११.४५ विश्वंभराचक्रजयो ममापि १२.३३ विद्याधरेन्द्रा अपि भूचरेन्द्राः १४.७७ विश्वंभराव्योमचरैर्धरित्री ६३१ विद्याधरेन्द्रास्त्वनवद्यविद्या १२.५७ विश्वाधिराजः कदलीविलास- ८.४३ विद्याधरेन्द्रोऽनिलवेग एष १४:५३ विश्वेश्वरो विहरति प्रभुरादिदेवः१५.१३१ विद्याधरैराढयमलङ्घनीय २.४८ विषीद मा तन्वि ! चरालयं स्वं ९.२० विद्याधरैोमपथो जगाहे .४० विस्मयो न युवयोरपि शक्ता- १६.५०