________________
३८४
मानवा जगति मानभृतः स्युः मानिनां प्रथमता किल तस्य मामपास्य किमनेन पूर्वतः मालवेश्वरमुख्यास्ते मिमानमन्तर्न दधानमुच्चकैः
मुक्तावली काननराजलक्ष्म्या मुखं भटामामवलोक्य राजा मुञ्च मानिनि ! रुषं प्रियेऽधुना .मुदं ददानानवलोकितेतर -
मुनिरेष बभूव महाव्रतभृत् मुमोचास्मै ततश्चक्रं मुहुर्मुहू राजमरालबालैः वितन्वन्नधरं व्रणाङ्क
मूर्च्छाला त्रिदशवधूः पपात मूर्च्छाला मेदिनीपालाः
...
मूर्ध्ना छत्रं दधदमलरुक्" मूर्ध्नाधर्यत भूवरेण त्र'
मृगेन्द्रासनासीनं
मौक्तिकैरिव यशोभिरशोभि
मौनमुद्रामयोन्मुच्य
मौनमेवमनयाप्युदीरिता
य - ४६.
यच्चकार रणचेष्टितमुच्चैः यच्छरा : करिकुम्भेषु यतोऽत्र सौख्यं तत एव दुःखं
यत्र पूर्वमवरोधववृभिः यथा ते भ्रातरस्तातं यथाधिपत्यं त्रिदिवस्य जिष्णुः यथा पयोधरौन्नत्याद् यथारुणस्तीक्ष्णरुचेरिवाग्रे यदा समेता समरे तवाग्रजः यदि तद्बलमस्य दोर्द्वये -
१६.२६
६.६३
७. १६
१५.८८
१.७४
९.७४
६. ६५
३. ५३ १०.५१
भरतबाहुबलि महाकाव्यम्
यदि युधि निर्बंध:
यदि भक्तिरिहास्ति बान्धवे
६.७० ३. २५
यदीयनामापि करोति दूरा
यदीयसौन्दर्य मुदीक्ष्य दूरात्
यद् युवां वृषभनाथतनूजी
१२.७
७.२८
१.८ १७.७६
१५.७४ यस्याजसमऽज्येष्ठतयाहमेव
१८.१२
१८.५० १७.२८ ११.८६. युक्तमेवमनया कृतं दृशोः ५.७७ युगादिदेवं द्रुतमेत्य बुद्धाः १३.६६ युगादिदेवं हृदि केऽपि संदधुः ३.९४ युगादिदेवांह्रिनिषेवणाय ६.४० युगादिनेतुश्चरणारविन्दे ३.५ युग्मिधर्मनिपुणत्वमलोपि ७.६३ युद्धकल्लोलिनीनाथ
युद्धे कृतोद्योगविधौ क्षितीशे युद्धे शस्त्रप्रहारोयं
युद्धेऽस्मिन्नचलवरा निपातिनोमी युवद्वयीचित्तदरीनिवासियुवानमिन्दीवरपत्रनेत्र
यद् वा भरतभूपाल:
यशः सुधासोधमनुत्तराभं
यशश्चन्द्रोदये स्फीते
यशसां पटहेन पटुध्वनिना
१७.८१
यस्यात्रापि हि विश्वविस्मयकरः .. ६.७५
२.६
या कापि विद्या कुलवर्तिनी व:यात्रान्हि जिनमभ्यर्च्य
यावत् सहस्रकिरणो गगनावगाही
युवासि विद्याधरमेदिनीश ! युष्माभिरेवारचि वैरिभङ्गः ये धैर्यवन्तः पुरतः सरन्तु २.७७ ये पातिता रिपुभिरायुधघोर""
११.५४ ये भवन्तमवज्ञाय २.४३ येषां यदूनं च तदर्थयध्वं १३.२७ योऽखण्डषट्खण्डधराधराणां यो विवेकतरणेरुदयाद्रि;
४.८
१५. १२६
४.६६
८.४०
६.६६
१६.१०
३.१६
.१२.१८
११.२७
१२.२५
११.६७
७.८१
७.२०
१०.६०
१३.७
१०.७१
१०.६१
१६.१३
१५.१६
१२.५
११.३२
१७.६
१८.१३
१०.३४
१०.४०
१२.३
१२.२८
१६.७६
·११.४४
१२.२२
२.४७
६.६१