SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 11111 १०.६ श्लोकानामकाराद्यनुक्रमः ३८३ भीताभिविबुधवधूभिरभ्रमार्गान् १७.२७ मनोरथमिव रथं १५.१११ भुजंगराज वसुधैकधुर्वहं १.२५ मन्दरा इव प्रत्यर्थि ११.४३ भुजद्वयीशौर्यमिवाक्षिगोचरं १.७७ मन्दाकिनीतीरलतालयेषु भुजद्वयोन्मूलितभूरुहावलि १.१७ मन्दाक्षमन्दाक्षमवेक्ष्य चाहं २.६५ भूचराभ्रचरसैन्य वितानः ६.२८ मन्मथोऽपि कुसुमैः प्रयुयुत्सुः १६.३४ भूचारिराजन्यबलातिरेकैः ६.२ मन्मुखं त्यज तद् वत्स ! १५.१२५ भूधरोपरि पुरः प्रसरभिः ६.२४ मम पृष्ठे स आयातः ११.१०४ भूपतिर्भरताधीशः - ३.६५ मम मन्तुमतो वहते रसना १७.८३ भूपालकोटिकोटीर- ११.२ मद्धिरेषा भरताधिपस्या- ६.४८ भूपालवक्षस्थललम्बिहार- २.३३. मम वक्षसि निःशङ्क ११.३८ भूभुजोऽत्र विभवन्ति चमूभिः १६.६८ ममाद्भुतं वाक्यमतः परं त्वं । ६.६४ भूभुजोधिकबलाः क्षितिपीठे .१६.२७ मयापि तन्मार्ग उरीकृतोऽयं १०.५८ भूभृतः परिजनैश्च धनैश्च १६.६६ मर्यादां परिजहतस्तवामरोक्तां १७.६४ भूभृतः समरमप्यवलेपाद् १६.१६ मल्लिकाकुसुमकुड्मललेखा- ६.३८ भूभृदाक्रमण चित्रं .. ३.६ मह जिनाधिपतिं कुसुमैर्नवैः ५.७३ भूभृत्सुनासीर ! रणं विधाय १०.५७ महत्तरस्यापि घटस्य संस्थितिः १३.१८ भूवासवा भूग्रहणककामाः १२.६ महाप्रतापानलतापितं द्विषद्- १.२६ भ्रातरः कोटिशस्तस्य १५.१०४ महाबलाख्यो बलसिन्धुनाथः १४.५१ भ्रात ! स्त्वं लघुरसि तत्... १७.६१ महाभुजः संप्रति योद्ध कामः १२.६ भ्राता मदीयोऽयमिति स्वचित्ते २.८८ महाभुजैनः प्रभुरीदृशैर्वृतः । १.२३ भ्रातुः संसप्पिदोंर्दर्प ३.३१ महामणिस्तम्भविराजितश्री:- १.७१ महामृगेन्द्रासनसन्निविष्टं । महायुधा ये युधि भारतेयाः १४.६५ मगधध्वनिमिश्रमन्मथ- ४.३१ महारणोर्वीधर एष दुर्गमः १३.१० मणिविराजितरशिबिकाकृते . ५.४८ महाहवौत्सुक्यभृतां तरस्विनां १३.४२ मण्डपः स यदि नीतिलताया ६.६२ महीभृदुत्तंस ! मरुज्जयेऽपि १२.३६ मत्कनिष्ठसहजक्षितिचक्रा- १६.५४ महीशितुर्दादशवर्षमात्रे २.७३ मत्तभृङ्गरुतशिञ्जिनीरवं . ७.१० महो मदीयं दिशि दक्षिणस्यां १८.११ मत्वा मुनिं तं भगवान् मदाब्धौ १८.६३ महोष्ट्रवामीशतसङ कुलायां ६.३३ मदीय भूपाम्बुदतूर्यजित- १.३६ मां विहाय यथा यासि ११.३० मदेन हस्तीव वनप्रदेशः .. २.४२ मातङ्गः परिजहिरे.. १७.३० मद्बाहुवायुसञ्चारे मा देवा मम वदनं त्रपातिदीनं १७.१६ मधुव्रतवातसहोदरं तमः १३.३४ मान एव भवता विदधेऽयं १६.१७ मनो मदीयं भवता सहैतं ६.११ मानमातङ्गमारूढ़ः ३.१०० . २.३५ म-६६..
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy