SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ११.१६ ३७६ भरतबाहुबलिमहाकाव्यम् चित्रकाननहयाधिकभीतः चुम्बितं मधुकरेण तन्मुखं ७.२३ डिण्डीरपिण्डा इव राजहंसाः ६.७५ चेद् विलुम्पसि गुरूनभिमानात् १६.४४ त–१३३. छ--१. तं केवलज्ञानरमावरीतु- १८.६१ छत्रचामरचारुश्री तं प्रयान्तमवलोक्य सुरस्त्री ६.३१ ज-२३. तं भाववेदी भगवान् विवेद १८.६२ जमतीत्रितये विदितं चरितं १८.८१ तज्जन्यप्रकटतमैकलांस्यलीला १७.२५ जमत्त्रयजनं जेतु ३.१६ ततः कोटि: सपादापि १५.१२१ जगत्त्रयी यस्य च कीतिमल्लिकां १.२८ ततः परं तक्षशिलाक्षितीश्वरः १३.८ जगत्त्रये कस्तुमुलोयमद्य . ८.६६ ततः प्रवीरा भरतेश्वरस्य १४.२ जनाद् बलं बाहुबले टैः पथि १.१६ ततः स दूतो विषयान्तरं रिपोः . १.२ जना ! रसालस्तरुरेष सत्यः १८.२४ ततः समग्रा अपि भूमिपाला १०.१४ जनास्तत्र भयोभ्रान्ता ३.८७ ततः सुषेणोऽपि पताकिनीशः १४.२.० जयः कलापोऽक्षयकंकपत्र- १४.१६ ततः स्वयं भारतवासवोऽपि १४.११ जयशब्दविराविभिरेत्य सुरैः १८.७६ ततश्चचालाधिपति पाणा- २.६६ जयी सुषेणानुज एष कोक- १४.६६ ततायतां द्यामिव सर्वतः समां १.७२ जहीहि मौनं रचयात्मकृत्यं ततो निबद्धाञ्जलयो नृपं च ते १.६६ जाड्यातिरेकाज्जघनप्रदेशात् १८.४६ ततोऽनमन्यस्व रणाय भूभुजः १३.२८ जातरूपमयभित्तिकपोल ततोप्यवश्यायनिषेकपातात् १८.४८ जानीहि स्फुटमिति भूमि... १७.१३ ततो बाहुबले ह्यः १५.८४ जितानेकाहवा यूयं १५.२८ ततो भटीभूय भवद्भिराजिः १२.१४ जीविते सति निवेदनं सखि ! ततो मुहूर्तेन रथाश्वनाग- १२.६७ जीवो यथा पुण्यभरेण देहो ततो विमृश्येति हृदन्तरुच्चैः २.७८ ज्ञातनैकललनारसः प्रियः ७.३५ ततोऽहमेकोऽपि बलोत्कटं त्वमुं १३.१५ ज्ञातस्त्वं सर्वदा कान्त ! ११.२६ ततौजसं सोथ सभासदां वरः १.७१ ज्येष्ठः सुतः सूर्ययशा यशस्वी १४.२२ ज्येष्ठबान्धववधाय करस्ते तत्कथं समर एष भवद्भ्यां १६.११ १६.४५ ज्येष्ठोऽग्रसंजाततया गुणैश्च तत्काननान्ता युगपत्तदीयैः । १०.२ २.३१ ज्येष्ठोङ्गजश्चक्रधरस्य चैष तत्केवलज्ञानमहं विधातुं १८.६८ १४.७० तत्तत्पितुालनमप्यशेषं २.१६ ट-२. तत् त्वं विहाय स्मयमप्यशेषं २.६५ टाररावा भटचापकोटि- १४.६३ तत पाणिपदमाविण्यात १४.६३ तत् पाणिपमान्निपपात चैकं । १८.७५ टङ्काराकर्णनोभ्रान्ता १५.३ तत्र भारतपतिः स्वयमस्था- . १६.७३ ६.२८ माहवा यूय ७.२६ ६.७३
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy