SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३७७ श्लोकानामकारावनुक्रमः तत्र व्यतिकरे विद्या- .. १५.६७ तबानुजोऽयं तनयो युगादेः तत्रष युष्मत् प्रभुरातनोतु १२.७२ तस्थौ सूर्ययशाः स्वैरं १५.१२२ तथा कोपानलोऽदीपि १५.७८ तातप्रियापत्यतयाप्रतीतौ २.५० तदन्तरे कोपि बलातिरिक्तः २.३० तातवंशभवनं भवता यत् १६.४८ तदात्मजेभ्यो विहितानतिभ्यः २.८० तानऽपृच्छादितिक्ष्मापः ११.६ तदा दक्षिणदिग्नेता ११.१५ द्राभ्यां १५.८५ तदा भवान् मंत्रिभिरोदितस्तद् २.८६ ताम्बूलीरागसंपृक्तं ११.२२ तदि चतुर्भिरलध्यतमो द्विषत् ५.५६ तास्कैरिव नृपैरनुजग्मे तदिति सुरनरर्व्यतकिं चित्ते ५.८१ ता राजदारा नरकस्य कारा १८.७२ तदियं तवका सरस्वती ४.४३ तारुण्यलीलाः सकला अपि त्वां १०.४५ तदर्पदीपं शममानयाम्यः २.७६ तास्ताः समस्ता इति बाललीलाः २.५ तबन्धोनयनयुगं ततोवलोकात् १७.१८ तीक्ष्णांशुकरसंतप्तं १५.८ तथूयमुद्यच्छथ संप्रहारं .१२.२० तीक्ष्णांशुतप्त्या परितप्यमानाः ६.४५ तद्ववाक्यादिति कुपितो... १७.५१ तीर्थं त्वयाऽसाध्यत मागधादि १२.३७ तद् विचार्य महीपाल ! ११.७२ तरङमैरग्रसरैः खुराप्रैः ६.३७ तन्नियोगवशतस्त्वदन्तिकं . ७.५१ तुषारतां तत्र तुषारभानोः १८.३० तनिवार्य सकलं हयपत्ति- १६.३५ तुष्ट: कनीयसां राज्यैः ३.१३ तन्निशम्य बहलीश्वरवीराः १६.६६ तूर्यस्वनैर्वन्दिरवातिपीनः १४.३१ तन्ब्यो बभूवुः सरितः समन्तात् १८.२८ तृणीकृतस्त्रैणरसं रसस्य १०.३५ तमालतालीवनराजिविभ्रमं १३.५२ ते कोशलातक्षशिलाधिपत्योः तमाह वैतालिकसार्वभौमः १४.३७ १४.२६ तमो निरस्यत्सहसा प्रभाभरैः १३.३५ ते तथेति कथिते जननेत्रा १६.३८ तयोर्युद्धं बभूवोच्चः १५.५६ ते तदैव भरतानुजमीयुः १६.४१ तयोविलासा विविधाः प्रसस्र . ८.४५ ते भारती चारमुखानिशम्य २.७६ तयोविशिखसंदोहैः १५.८७ ते सुरा अपि तदीयगिरेति १६.३० तस्सव न केवलं-विभोः .. तैरेत्य सानन्दमनोभिरेवं तैलबिन्दुरिवाम्भस्सु ३.७६ तल्पेषु तूलच्छदवेष्टितेषु तब पार्थिव ! चक्रमुल्वणं तौ तदैव च निवर्तयतःस्म १६.६५ तो द्वादशाब्दी भरतेन सार्धं २.५३ तव मुष्टिमिमां सहते भुवि को १७.७३ तव वधूभिरनुत्तरदृष्टिभिः ५.४१ ___ तो धूलीललिततनू विकीर्णकेशौ १७.४१ तव वधूहृदयानि वनान्तरं ५.५० तौ राजद्विरदवरौ निबद्धमुष्टि- १७.३८ तब विलासवती च निजेऽलिके ५.३८ त्यज तत् त्वममूदृगूहनं ४.७३ तव सभेव नरेश्वर ! सुन्दरा ५.१७ त्याजिताः स्यन्दनं केचिद् १५.०६ १३.२५ तवाग्रजाऽयं स गजाधिरूढो १४.६६ त्रपेत तातस्तनुजैरकिञ्चनैः ४.२२ ४.७७
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy