________________
श्लोकानामकाराद्यनुक्रमः ख-५.
च-३५. खञ्जनाक्षि ! तव मन्तुरादधे ७.२४ चंडाशुः काण्डवृष्ट्याल- १५.१०८ खलूरिकाकेलिनिबद्धलालसैः १.४४
चकते प्रतिपक्षलक्षतः खातिकां खनत साम्प्रतमेकां १६.७१
चक्रभृन्मृगदृशां मनोरथैः ७.१ खिन्नेव काचिद् विरहातिभारात् ६.२५
चक्राङ्गी सपदि ततो रुषाति... १७:१५ खेचरैरपजहे नृपमार्गः ६.११
चक्रिचक्रपुरोवर्ती
१५.५०
चक्रिज्येष्ठसुतोप्युच्चैः ग-२१.
१५.११५
चक्रिणश्चक्रचीत्कारैः १५.१२ गजं विनिर्यन्मदवारिधारं २.६ चक्रिपुत्रेषु शृण्वत्सु
१५.६४ गजारूढेन सोऽदर्शिः १५.७३ चक्रेणानीय तन्मौलि
१५.७६ गजाश्वरथपत्तीनां
३.२७ चक्रे भङ्ग तुरङ्गाणां १५.७२ गदापट्टिशनिस्त्रिशैः . १५.१०६ चक्रेशः श्रमवशतो निमील्य... १७.३४ गदाभिः स्यन्दनाः कश्चिद् १५.२१ चतुरङ्गचमूः साथ
१५.५ गन्तैष बाले ! दयितो भवत्याः ६.८ चन्द्रमा इव महीपतिळभा- ७.६६ गन्धेभसिन्दूरभरातिरक्त-. ६.३४ चन्द्रोदयोल्लासितमण्डपश्रि- १०.२६ गर्वस्ते यदि भुजयोहाण दण्डं १७.५२ चमूचरान् केतककण्टकैः सा .. १०.५ गवाक्षजालान्तरलब्धमार्गः १८.४४ चमूरियं वैरिचमं विलोक्य .१४.२८ गिरं : नानामिति मानशालिनी १.३५. चरः पुरः पू:परिखां पयोभृतां १.५२ गिरं भटा वेत्रभृतां निपीय ते १३.४ चरः पुरोगन्तुमथैहत त्वरां १.४० गिर इव क्षितिराज! तवेक्षवो- ५.२३ चरः सचित्रार्पितसिंहर्शनाद् १.६६ गीर्वाणनाथादपि सार्वभौमात् १०.४६ चरः सरत्नस्फटिकाश्मभित्तिक १.५३ गीर्वाणविद्याधरसुन्दरीणां . ६.६७ चरन्तमायान्तमुदीक्ष्य वेत्रिणः १.६४ गीर्वाणशृंगारसुनामधेयं . १४.१५ चरो विचिन्त्येति हृदा गिरा ततः . १.३७ गीर्वाणाधिष्ठितस्यापि १५.५६
चलताप्यचला यूयं ..१५.११६ गीर्वाणांनां चाक्यमेतद् विशालं १६.७८ चलत्कृपाणाशनिसंयदब्दे १२.१५ गीर्वाणस्त्रिदिवमपास्तमाजि... १७.११ चलबलाकाभ्रमदं सविद्रुमाः . १.६३ गुणैरिव शरैर्लोक
१५.६ चलन्मृगाक्षीनवहेमभूषण- १.६० गोत्रविस्खलितमेवमभ्यधात् ७.४७ चापमासज्य कण्ठेषु गोपुरं पुर इवाननमस्या
. ६.३६ चापादवारोपयदेष किञ्चिद् १४.४७
चामीकराम्भोजनिवेशितांह्रि- १०.६४ घ-१.
चारुवारवधूधूत
११.४
चालिते नृपतिना भुजवज्र १६.७५ घनात्ययोऽपि ज्वलढुष्णरश्मिः १८.४२
चालितो न सकलैरपि बाहुः १६.७४