SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३७४ किराताः पातितारातिकिल भवानुररीकृत उल्लसद्किल वधूरधिरोदुमपेक्षते कीर्त्तिनिर्जरवहा तव राजन् कीर्त्तेरकीर्त्तेश्च महाभुजानां ! कीनाश इव दुष्टाशः कीनाशानामिव द्रव्य - कुक्षिपूर्तिर्नासीत् कुन्तं धरन् वन्हिमुखं च खड्गं कुन्ताग्रधारा विषहिष्यसे त्वं कुन्ताग्रेण समादायाकुन्देन्दुविशदच्छत्र कुन्दसुन्दरदतीः परिस्फुरत् कुमुदहासवती शरदाश्रिता कुम्भिकुम्भकुचयोरुपमानं कुम्भिनां प्रसरदुच्छ वसितानाकुलकेतुरिहोच्यते स यः कुलदेव्यो निमित्तज्ञाः कृतं स्वनामापि न येन विश्रुतं कृतान्तकरसंकाशा कृतान्तकल्पो बहलीश्वरोस्ति कृतान्तवक्त्रं बहलीशयुद्धं कृती जितेऽहं वसुधाधिराजेकृशानुः शीततां याति केकयाऽब्दसुहृदां तदा वनं केचिद् कृपाणान् बिभराम्बभूवुः केचिद् तरुच्छायमुपेत्य वीराः केचिद् रथस्योपरितोऽधुनैवं केचिद् वपुःषु द्विगुणीभवत्सु केचिद् विपक्षार्पितगृध्रपक्षाकेचिन् नृपा मौलिमणीमपास्य केऽपि कार्मुकसमर्पितबाणाः केपीह भोगानसतः कमन्ते ११.४९ केवलं वसुमती हृदयेशाः केषांचिल्लूनमौलीनां ५. १५ ५.४६ केषां निस्त्रिशनिर्जून ६.४४ कैश्चनोज्झितधरैरतिवेगात् १२.४४ ३.१५ ४.२३ ३.५८ १३.२६ 'भरत बाहुबलि महाकाव्यम् ३.४६ ३.६९ कोटीराङ्कितशिरसौ महाप्रतापौ १४.२१ कोऽतिरिक्तगतिश्चित्तात् ६.१० कोपने ! त्वमधुना निगद्य से १५.२६ कोपवन्हिरतुलो मम चक्रे - ११.५ कोपानलः क्षान्तिजलेन काम क्रमं विनीतैरिव नावलङ्घितुं ७.१२ ५.२७ क्रीडातटाकमवनीपतिराजगाहे ' ६.१६ ' क्लृप्तपुष्पशयनं लतालय ६.२२ १५.७९ १४.७ ९. ३ १२.६५ ३. १०३ ७. १४ कैतकेन रजसा तदा वनं को गुणस्तव स येन निबद्धा कोटि : सपादा तव नन्दनानां १४.३ १४.६ क्वचिच्च वैढूर्यमणिप्रभाभरैः क्वचित् कुसुमकुड्मलैः... क्वचित् सरसिजाननानयन... क्षणं भूमौ क्षणं व्योम्नि क्षयाम्भोधिरिवोद्वेल : १४.५ क्षरक्षितिजधाराक्तं १०. ८ ८.५८ क्वचित् सरामाऽथ सलक्ष्मणा... क्वचिद् गजमयं सैन्यं क्वचिन्नास रवीराणां क्वचिन्मृगयूथमयद् यदृच्छया क्वं सर्वदेशाधिपतिः स चक्री क्षरदुरुधिरधाराभीक्षितिपतिर्बल राजनिवेदितं क्षितिभुजामुपशल्यनिवेशिनां क्षितीश्वरे पृष्ठमधिष्ठिते भटा २.३२ क्षिपन् गुञ्जारुणे नेत्रे १६.३ १०.४२ क्ष्वेडान्तोन्नामतः कांश्चित् क्ष्वेडास्येति वदन्तीव १६.१६ १५.२० १५.१५ ६.७ ७.५ ६.४६ १२.५४ १७.६ ११.७७ ७.२५ .१६.५८ १०.५२ १.४५ ७.७६ • ७.३० '' १.६२ ५.७६ ५.७८ १.५८ १५.४ १५.११ १.१२ २.६१ १५.५४ १५.४४ ३.५४ १५.१० ५.७४ ५.७१ १३.२३ ३.२ १५.४५ १५.१२०
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy