________________
श्लोकानामकारानुक्रमः
कठिन भटिमाधिकत्वत्तो
कण्डूयमानः करटं करीन्द्रैः कथिता सा वनराजिरुच्चैः
कनीयानयमेोऽपि कन्दुकोप्यनुकृतस्तनलक्ष्मी: याचन द्वारि वितत्य बाहू करटिभिर्निपतन् मदनिर्भरैः करद्वयीचालितचामरोघ
करयुगं च कयाचन कौतुकाकराः सितांशोः परितः स्फुरन्तः करीन्द्रकुम्भप्रतिमेय मानिनी
करैरिवांशुर्म करैरिवाब्धिः
करैरिवांशोः पुरतः स्फुरदुभिः करोति किं तक्षशिलाक्षितीश:
कर्पूरपारीप्रचयावदाता
कर्मसाक्षी तयोः कर्म
कांश्चिदाकृषतश्चापान् काचनापि कुसुमानि चिन्वती
काचित् कान्ता प्रियं ग्रामकाचिदुन्नतमुखी प्रतिद्रुमं काचिद् वितगममात्मभर्तुः काचिद् विवृतैर्विविधैः प्रसूनैः काञ्चन प्रसवरेण मुष्टिना काञ्च्याभिरामं जघनं विधाय
४.७ कादम्बरीस्वादविघूर्णिताक्षी
६.३६
कान्तस्य यातस्य पदव्यलोकि कान्त ! स्वस्वामीकृत्याय कान्तैर्न्यवार्यन्त मुहुः प्रबन्धात्
कापि कुड्मलता विलासिनी कापि मत्करिणीश्वरभीत्या
कातरत्वं ममाभ्यर्णे कादम्बरीपाननितान्ततुष्टा
१०.४
११.८१
६.२१
६. ६
५.२
१०.२४
५. ३२
८.५३
१३.४७
१२.१२
कलमगोपवशास्तव चक्रभृद् कलहं तमवेहि हलाहलकं कन्दिन्यायसेव सिक्तं . कल्पद्रुम च्छायतिरोहितार्ककल्पान्तकाले यसहस्रभानोः कल्पान्तोद्य किमागतोऽयमधुना...१५.१३० कल्याणगौरं वपुरुवहन्तं
कषायैरिव संसारी
६. १
६.५६
१२.१७
१५.६०
५.२२
· १७.७०
८.१६
१०:२७
१२.३४
. १०.३२
३.६६
१५.४६
७.२२
३.८०
७.२१
८. २५
८.२३
७.३६
कापि शाखिशिखरं समाश्रिता
काभिश्चन व्यरचि लोचन...
काभिश्चिद् विबुधवधूभिरग्रजोयं
कामं तेन समाक्रान्तां
कामिनीकुचघटीविघट्टनैः कामिनी बलविलोकनदाढ्र्या
कामिनी सहचरस्य चक्रिणः कालं त्वियन्तं न मयाऽजिलीला
कालपृष्ठकलम्बास
कालपृष्ठधनुरर्पित पाणि कालागुरुस्कन्धनिबद्धनागका विप्रयुक्तिः प्रणयश्च कीदृग्
• काश्यपी करमारूढा
का सुधा मृगदृशां हि वल्लभः का हानिर्भरतपतेर्यदेषबन्धुघ्नः किं कन्दुकः श्रीतनुजस्य किं वा किं करोमि लघुरेष मदीयः किं काश्यपी दैन्यवतोपचर्या fafaaraणितकीर्णदिगन्तैः
किं दुर्गस्तस्य किं शैलः
fi दूत ! साकूतमिहागतोसि किं न वेत्सि विधुरभ्युदेष्यति
किं मार्तण्डद्वयाढ्या किमुत... किं राजराजोपि च यक्षलक्ष्म्याः
२७३
८.३२
११.३१
१८.२० किमूनं भरतस्यापि
८.२८
६.२६
११.२०
६. १६
७.३८
६.२०
७.३६
७.७७
१७.३
१५.८२
७.७
६.१७
७.३
१२.३१
१५.११८
१६.३६
१०.११
९.२३
३.२३
७.५३
१७.४०
८.४६
१६.२६
६.५६
६.३०
३.८५
२.२१
७.६१
१६.८१
२.६२
किं वाऽयं भरतपतिर्बलातिरिक्तः १७.१०
२.४६
fara चित्रं क्षितिबल्लभानां किमुर्वशीभिः सुहृदा बलद्विषा
१.७५
३.६८