SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३७२ भरतबाहुबलिमहाकाव्यम् उद्यम्य प्रबलतया क्रुधा दधावे १७.६७ एतस्मै न नता के कैः ११.६२ उन्मिषत्कुसुमकुड्मलस्तनी- ७.११ एतस्य सेनाधिपतिं सुषेणं ..२.५१ उन्मुक्तः सोऽहिपाशेभ्यो १५.११३ एतस्याग्रे संचचाराथ चक्र ५.८० उपमानोपमेयाभ्यां ३.३४ एतान् प्रवेशयाहनाय ११.८ उपस्थितेन प्रथमं प्रियेण ८.२६ एता बाहुबलिः काचिदिति ३.७६ उपात्तनानायुधयानलीला १४.५२ एताभिर्वृषभतनूजरूपलक्ष्मी- . १७.२ उपाधितो भ्राजति देह एष १८.७६ एतावदुक्तवति भारतसार्वभौम- २.९६ उपेत्य तो विन्ध्यहिमाद्रिसंनिभौ १३.१ एतावदुक्ता विरते क्षितीशे ...१०.५५ उर्वशी गुणवशीकृतविश्वा ६.३४ एते तनूजे वृषभध्वजस्य १८.६५ उवाच तेभ्यत्विति धैर्यमेदुरं १३.६ एतेनाहवललितेन चक्रपाणे !. १७.२१ एते वदन्त्याविति गाढवाचा १८.६४ ऊ-१. . एतेषु विश्रान्तवचस्सु चक्री . १२.७१ ऊचेऽसौ भरतनृपं गभीरसत्त्वः १७.२० एनं भुजाभ्यामपसार्य दुरात् . २.७ . एनं सहस्रशो देवा ऋ-१. एवं तदानीं. चतुरङ्गसैन्य एवं तनूजन्मसपादकोट्या १४.२३ ऋषभध्वजवंशोयं एवं देवप्रणतचरणाम्भोरुहो... ५.७६ ए-३६. एवं प्रविस्तारवति द्विजेन्द्रो- ८.५५ एवं व्याहृत्य चारान् क्षितिपति...१२.७३ एक एव महातेजाः ११.७२ एवं शरच्चन्द्रमरीचिगौरं २.५५ एक एव समयो गगनेला- ६.२५ एवमेव जनवर्गविमर्दो १६.६२ एक एव समुपैतु रथाङ्गी १६.६१ एष आहव उरीकरणीयः १६.३७ एकछत्रं मम स्वामी ३.७० एषां भटानां समरोत्सुकानां ६.६० एकदेशवसुधाधिपतित्वं एहि एहि वर ! देहि मोहनं ७.३७ एकान्तविध्वंसितया प्रतीतः १८.७७ एकोप्यजय्यो युधि चैष राजा १४.५८ ओ-१. एको बाहुबलिर्वीरः ___३.७२ ओजस्वितां सूनधनुर्यथाऽयं १८.२७ एणाक्षी कथमपि विश्लथाङ्ग... १७.२६ एतदग्रत इमा जलात्मजाः ७.७४ औ-१. एतदाजिमवलोकयतो मे १६.६४ औद्धत्यादिति निगदन्तमेनमुच्चैः. १७.६५ एतदीयकबरीविराजिनां ७.४३ एतद्वयस्याः कुमुदिन्य एताः ८.५४ 'क-१३५. .. एतयोः समरतः किल भावी एतयोर्ननु पिता जगदीशः ६.५४ - ककुदुमतो वीक्ष्य मदोत्कटान्... १.६ ___३.८ एवं देवप्रणतच
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy