SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्लोकानामकाराद्यनुक्रम : ३७१ ' पा इतीरिणः केचन संलयान्तरे १३.४३ इत्युदीर्य विरता वचनेभ्यः १६.५१ इतिरिणि स्वरमुदात्तविक्रमे- १३.२६ इत्युद्यते भानुमति प्रभाते ८.७३ इतीरितं मे विनिशम्य- १०.६८ इत्यूचानमनूचान १५.५२ इतीरितः सोथ सुषेणसैन्या- ६.५८ इन्दोः करस्पर्शनतः प्रमादं ८.५२ इतीरितां चारगिरं निशम्य १२.१ इदं गृहाण त्वमिदं विमुञ्च ८.६२ इतोपि दोर्दण्डदलीकृतं शिला- १.२० इदं नवं तीर्थमकारि बाहु- १०.७० इतो बाहुबलिर्वीर- ३.५६ इदं भवद्भिर्न हि युक्तमीरितं १३.२१ . इतो विद्याधरोत्तंसो . १५.६४ इमा नलिन्यस्तुहिनेन हीना १८.१० इत्थं गिरं भारतवासवस्य इमा नलिन्यो विनिमिल्य लोचने १३.३७ १२.३५ इत्थं गिरं व्याहरति क्षितीशे १२.६६ इयं त्रियामेति मता तमस्विनी १३.४१ इत्थं वचः सैन्यपतेनिशम्य ६.७६ इयं वराकी विरहे प्रियस्य ८.६६ इत्थं विचेरुविरहातिदीना- इह भवानिव नित्यविवधिभिः ६.१८ ५.१६ इत्थं विज्ञाय वीराणां ११.६३ इहापणश्रेणिभिरद्भुतश्रिया इत्थं स सर्वर्तुविलासलास्य- १८.५८ इत्थर्थिजनवाक्यपदान्या- ६.५१ इत्यन्तर्मनसि महीपतो रथाङ्गी १७.४७ १२.२६ इत्यमी तनयाः पञ्च .. ११.८५ ईदृशः प्रियतमो न हि त्वया ७.२६ इत्यमी बहवो वीराः ११.८६ ईरणादुपरतेषु सुरेषु १६.२५ इत्यम कथयतिस्म तत्सखी ७.४६ ईरितेति सहसं जगाद सा ७.३४ इत्यचयित्वा विधिवद् जिनेन्द्र १४.१४ उ_२३. इत्यसादृश्यमालोक्य · १५.६२ इत्याकर्ण्य क्षितिपतिरयं... ११.१०५ उच्चिताभिनवचंपकस्रजा ७.४४ इत्याकर्ण्य वचस्तस्य १५.१०० उच्चैः पदादयं वीरः ३.३६ इत्याकर्ण्य वचो भर्तुः . ११.१० उच्छ्वासानिलपरिपूर्ण... १७.४३ इत्युक्तः शरभ इवादधत्... १७.२२ उज्जागरा मन्दरकन्दरस्था १४.६२ इत्युक्तवन्तं मंगधक्षितीश- १४.५६ उड्डीयेभकपोलेभ्यः १५.१६ इत्युक्ता मुदिताश्चक्रि- १५.१०१ उत्फुल्ल त्रिदशवधूविलोचनाब्जः १७.८ इत्युक्तोऽनिलवेगेन ११.६२ उत्सङ्गसङ्गिनी तेऽस्तु ११.२८ इत्युक्त्वा दृशमरुणांशुदुःप्रधर्ष- १७.१४ उत्सर्पच्छोणितोद्दाम- १५.१४ १७.२४ इत्युच्चैः खगुणमयं बभूव विश्व १७.३२ उत्साहं द्विगुणमवाप्य... १५.६१ इत्युच्च र्भुजयुगलीपराजितेन्द्रः १७.१२ उत्साहाद् द्विगुणीभूते १२.५२. इत्युदात्तागिरस्तस्य ३.३६ उदग्रबाहुर्द्विषदिन्दुराहुः इत्युदीरितवतीमुवाच तां ७.६० उदीच्यवर्षार्धमहीभृतोऽपि १२.५८ इत्युदीर्य पतदश्रुलोचना .. ७.४८ उद्धतं नभसि मातरिश्वना ७.१७
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy