SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३७० भरतबाहुबलिमहाकाव्यम् आदिदेवजननाब्धिसितांशो! १६.४२ इ-७९ आदिदेवतनयं ध्वजिनीं तां ६.५३ आदिनेतरुदभत किल सष्टिः १६.१२ इच्छामि चयाँ भवतोपपन्नां १०.५० आधिपत्यरभसाद् विगृहीतिः १६.२४ इत: सुषेणः सेनानी: १५.३५ आधोरणा अप्युदिते शशाङ्क ८.५७ इतः स्वयं तक्षशिलाधिपोऽपि १४.६४ आपतन्तं तमालोक्या- १५.१२३ इतरस्य जये ममेदृशो आपिञ्जरा नीपतरो रजोभिः १८.३६ इतरेऽपि मदीयबान्धवाः .. ४.११ आप्लावयामास जगत्तमोभिः ८.१२ इति क्रमाद् युद्धरसाकुलैर्भटः .. १३.४५ आमोददायी कुसमैनवीनः १८.७ इति चमूमवलोक्य चमूपतिः ५.६ आमोदवाहैः कुसुमैः स्तवैश्च इति तढुक्तिविधाकुररीकृते . ' ५:५७ १४.१३ इति तस्य गिरा रणोत्सव- ४.७८ आयातः केन मार्गेण ३.४२ आयातो भूरिभिर्वत्स ! ३.६६ इति निगद्य शुभं नतिकारिणां: ५.६६ इति नृपतये सेनाधीशोप्युदीर्य... ४.७६ . आयुगान्तमपि कीतिरियं ते ६.४३ इति नृपानितरानपि भूरिशः ५.६५ आयुधं न मम चायुधधाम्नो- १६.२८ इति नृपोऽथ सुषेणमुपादिशत् ५.५८ आयोजनं भूमिरपि व्यतीता ६.५१ इति प्रगल्भां गिरमस्य राजा- १२.६३ आयोधने द्वित्रिभटव्ययेऽपि १२.४३ इति प्रियं सागसमीरयन्ती ८.३७ • आयोधने मानधनाः क्षणेन १२.१६ इति भारतवर्षपर्षदि ४.४१ आरादभूवन् प्रविकासभाञ्जि १८.१५ इति मन्त्रिगिरा क्रुद्धो ११.७४ आरामलक्ष्म्येव विनिर्मिताभि- ८.१६ इति यांवदिमा गगनाङ्गणत: १७.७५ आरूढस्तरुशाखा ३.३३ इति रथाङ्गभृदुत्सवमार्तवं ५.२५ आरोहद् द्विरदं गिरीन्द्रसदृशं... १३.६५ इति राज्ञा स्वयं पृष्टो ३.६७ आलोकाद् बहलिपतिस्ततोस्य... १७.३७ इति वदति समन्त्रे मन्त्रिणि... १४.७६ आश्रान्तं जलमिव सारसं... १७.१७ इति वादिन एव भूविभोः ४.३० आश्रितः स किल सिंधुररत्नं ६.३३ इति विभूषणभूषितभूघना ५.४० आश्लिष्य दोर्वल्लियुगेन काचित् ६.६ इति वीरगिरं शृण्वन् आश्वास्य क्षणमथ बान्धवं... १७.४८ इति समीरयति ध्वजिनीपतौ ५.२६ आसीत् तव स्वागतमप्ययोध्या- २.३ इति स्वयं स प्रणिधायं साधुः १८.६७ आसे दिवांसं मणिहेममय्यां १०.३१ इति स्वरूपं लोकानां ३.८६ आस्तीर्य शय्यां विरचय्य दीपं ८.२४ इतीन्दुगौरैस्तिलकप्रसूनः . १८.१४ आस्थानी भरतेशस्य ११.६ इतीप्सितं तस्य बलाधिपस्य ६.५२ आहवः किमधुनष युवाभ्यां १६.६ इतीरयित्वा बहलीक्षितीशः २.२३ आहासि विस्मेरसरोरुहाली- १८.६ इतीरयित्वा विरतं मुनीन्द्र १०.७२ इतीरिणं तीरितराज्यभारो २.८५
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy