________________
२८
१७. चतुर्धा युद्धस्य निष्पन्नता। बाहुबलेविजयः । निजपराजयेन भरतस्य __रोषः। बाहुबलि प्रति चक्रस्य प्रयोगः। तदपनेतुं बाहुबलेश्चेष्टा ।
मुष्टिमुद्यम्य भरतं प्रति उद्धावनम् । देवानां सम्बोधनम् । मुनिपदा' . लङ्करणम् । १८. भरतस्य बाहुबलेश्च कैवल्यसम्प्राप्तिः ।
.. ३४७
३२५
परिशिष्टानि
३६५
१. श्लोकानामकाराद्यनुक्रमः २. सुभाषितानि ३. पञ्जिका ४. शुद्धि-पत्रम्