________________
अनुक्रमः
१. महाराजभरतनिर्देशेन सुवेगदूतस्य तक्षशिलां प्रति प्रयाणम् । नृपतेरनुमत्या तस्य सभासदने समुपस्थितिः ।
२. दूतागमनाश्यस्य प्रकटीकरणम् । चक्रवत्तं भरतस्याधिपत्यस्वीकरणाय बाहुबलये निवेदनम् ।
३. लघुमुखेन गुरुवार्तां निशम्य बाहुबलेर्मुखस्य कोपजनितो रक्तिमा । आस्थानमण्डपात् दूतस्य निष्कासनम् । तस्य विनीतायां पुनरागमनम् । ४. दुतवार्तां निशम्य भरतस्य क्षुब्धता । सेनाधिपतिपरामर्शेन भरतस्य युद्धौत्सुक्यम् ।
५. सेनासज्जीकरणाय भरतस्य निर्देशः । मरु-कुरु-मालवादि- विभिन्नप्रदेशानां भूपतीनां तत्रागमनम् ।
६. चतुरङ्गचम्वा सार्द्धं समराय प्रस्थानम् । नगरस्य परिसरे सुन्दरोद्याने प्रथमो विश्रामः ।
७. रमणीभिः सह नानाविधक्रीडनम् ।
८.
बहली प्रदेश प्रति प्रयाणम् ।
६. सेनापतिसुषेणस्य कथनेन भरतस्य बहली प्रदेशसी मार्वात सुरसिन्धुत टे स्कन्धावारनिवेशनम् । बहलीप्रदेशस्य रहस्यानि परिज्ञातुं चारपुरुषाणां प्रेषणम् ।
१०. जाह्नवीयतीरे स्थितस्य काननस्य विलोकनम् । युगादिदेवस्य चैत्यालये नाभेयस्यार्चनम् । निजस्थाने पुनरागमनम् ।
११. प्रेषितानां चारपुरुषाणां पुनरागमनम् । रहस्यकथनञ्च । १२. स्वसुभटैः साकं विचारविमर्शनम् । संग्रामाय उत्साहवर्द्धनं सज्जीकरेण च । रणभूमिनिर्धारणाय बाहुबलेर्दूतानां समागमनम् । रणभूम्याश्च निर्धारणम् ।
१३. बाहुबलेर्युद्धभूमौ समागमनम् । चैत्यालये युगादिदेवस्य स्तवनम् १४. रणभूमौ सेनाद्वयस्य सज्जीभवनम् । मङ्गलपाठकैः साङ्ग्रामिकानां
परिचयप्रदानम् ।
१५. युद्धवर्णनम् ।
१६. नरसंहारं निरोद्धुं देवानां तत्रागमनं प्रतिबोधप्रदानञ्च । तेषां वचनानुसारेण सोम्ययुद्धपद्धतेर्निधारणम् । तथैव स्वीकरणञ्च ।
१
२३
४७
६६
८६
१०७
१२७
१४७
१६५
१८५
२०३
२२५
२४३
२६१
२८१
३०७