SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पुतेहिं एसा मंजूसा गेहे आणावियव्वा । मंजूसाए मज्झे हं रूवगसयं मोइस्सं, तं तु मज्झरतीए पुणो पुणो तुमए सयं च रणरणयारपुव्वं गणेयव्वं जेण पुत्ता मन्निस्संति—‘अज्जावि बहुधणं पिउणो समीवे अस्थि,' तओ धणासाए ते पुव्वमिव भत्तिं करिस्ते । पुत्तवहूओ वि तहेव सक्कारं काहिन्ति । तुमए सव्वेसि कहियवं - 'इमीए मंजूसाए बहुधणमत्थि । पुत्तपुत्तवहूणं नामाई लिहिऊण ठवियमत्थि । तं तु मम मरणंते तुम्हेहिं नियनियनामेण गहिअव्वं' । धम्मकरणत्थं पुत्तेहिंतो धणं गिहिऊण सद्धम्मकरणे वावरियव्वं । मम रूवगसयं पि तुमए न विस्सारियव्वं, एवं अवसरे दायव्वं । सो थेरो मित्तस्स बुद्धीऐ तुट्ठो गेहं गच्च पुत्तेहिं मंजूसं आणाविऊण रत्तीए तं रूवगसयं सय-सहस्स-दससहस्साइगुणणेण पुणो पुणो गणेइ । पुत्ता विआरिंति — पिउस्स पासे बहुधणमत्थि त्ति, तओ ते वहूणं पि कहिंति । सव्वे ते थेरं बहुं सक्कारिंति सम्माणिति य । अईवनिब्बंधेण तं पुत्तवहूआ वि अहमहमिगयाए भोयणाय निंति, साउं सरसं भोयणं दिति, तस्स वत्थाई पि स एव पक्खालिंति, परिहाणाय धुविआई वत्थाई अप्पिति, एवं वुड्डस्स सुहेण कालो गच्छइ ।. एगया आसन्नमरणो सो पुत्ताणं कहे – “मज्झ धम्मकरणेच्छा वट्टर, ते सत्तखेत्तेसुं किंचि बि धणं दाउमिच्छामि " । पुत्तावि मंजूसागयधणासाए अप्पिति । . सो वुड्डो जिणमंदिरुवस्सयसुपसाईसु जहसत्ति दव्वं देइ । अप्पणो परममित्त - सुवणगारस्स वि नियहत्थेण रूवगसयं पच्चप्पइ, एवं सद्धम्मकम्मंमि धणव्वयं किच्चा, मरणकालंमि पुत्ताणं पुत्तवहूणं च बोल्लाविऊण कहेइ — “इमीए मंजूसाए संव्वेसि नामग्गहणपुव्वयं मए धणं मुत्तमत्थि । तं तु मम मरणकिच्वं 'काऊ पच्छा जहनामं तुम्हेहिं गहिअव्वं" ति कहिऊण समाहिणा सो वुड्ढो कालं पंत्तो 1 पुत्तावि तस्स मच्चुकिच्चं किच्चा नाइजणं पि जेमाविऊण बहुधणासाइ जया सव्वे मिलिऊण मंजूसं उग्घाडिति, तया तम्मज्झमि नियनियनाम- जुत्तपत्ते हिं वेढिए पाहाणखंडे त च रूवगसयं पासित्ता, अहो वुड्डेण अम्हें वंचिआ वंचिअ त्ति जंपति किल अम्हाणं पिउभत्तिपरंमुहाणं अविणयस्स फलं संपत्तं । एवं सव्वे दुहि जाया । खण्ड १ U १९१
SR No.002253
Book TitlePrakrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherPrakrit Bharati Academy
Publication Year1998
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy