SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पुत्तेहिं पराभविअस्स पिउस्स कहा ७ कंमिवि नयरे एगवुड्डुस्स चउरो पुत्ता संति । सो थविरो सव्वे पुत्ते परिणाविऊण नियवित्तस्स चउब्भागं किच्चा पुत्ताणं अप्पेइ । सो धम्माराहणतप्परो निच्चितो कालं नएइ । कालंतरे ते पुत्ता इत्थीणं वेमणस्स भावेण भिन्नघरा संजाया । वुडुस्स पइदिणं पइघरं भोयणाय वारगो निबद्धो । पढमदिणंमि जेट्ठस्स पुत्त्वस्स् गेहे भोयणाय गओ । बीयदिणे बीयपुत्तस्स घरे जाव चउत्थदि कणिट्ठस्स पुत्तस्स घरे गओ । एवं तस्स सुहेण कालो गच्छइ । कालंतरे थेराओ धणस्स अपत्तीए पुत्तवहूहिं सो थेरो अवमाणिज्जइ । . पुत्तवहूओ कहिंति - " हे ससुर ! अहिलं दिणं घरंमि किं चिट्ठसि ?, अम्हाणं मुहाई पासिउं किं ठिओ सि ?, श्रीणं समीवे वसणं पुरिसाणं न जुत्तं, तव लंज्जावि न आगच्छेज्जा ? पुत्ताणं हट्टे गच्छिज्जसु ” एवं पुत्तवहूहि अवमाणिओ सो पुत्ताणं हट्टै गच्छइ । तया पुत्तावि कहिंति – “हे वुड्ढ ! किमत्थं एत्थ आगओ ?, वुड्डत्तणे घरे वसणमेव सेयं, तुम्ह दंता वि पडिआ, अक्खितेयं पि गयं, सरीरं पि कंपिरमत्थि, अत्थ ते किंपि पओयणं नत्थि, तम्हा घरे गच्छाहि" एवं पुत्तेहिं तिरक्करिओ सो घरं गच्छेइ तत्थ पुत्तवहूओ वि तं तिरक्करंति । पुत्तपुत्ता वि तस्स थेरस्स कच्छुट्टियं निक्कासेइरे, कयाई मंसु दाढियं च करिसिन्ति। एवं सव्वे विविहप्पगारेहिं तं वुड्डुं उवहसिंति । हूओ रुक्खं अपक्कं च रोट्टगं दिति । एवं पराभविज्जमाणो वुड्डो चिंतेइ - किं करोमि? कहं जीवणं निव्वहिस्सं? एवं दुहमणुभवतो सो नियमित्तसुवण्णगारस्स समवे गओ । अप्पणे पराभवदुहं तस्स कहेइ, नित्थरणुवायं च पुच्छइ । सुवण्णगारो बोल्ले – “भो मित्त ! पुत्ताणं वीसासं करिऊण सव्वं धणमप्पिअं, ते दुहिओ जाओ, तत्थ किं चोज्जं ? । सहत्थेण कम्मं कयं तं अप्पणा भोत्तव्वं चिअ” । तह वि मित्तत्तेण हं एवं उवायं दंसेमि - तुम पुत्ताणं एवं कहिअव्वं — “मम मित्तसुवण्णगारस्स गेहे रूवग - दीणार भूसणेहिं भरिआ एगा मंजूसा मए मुक्का अत्थि, अज्ज जाव तुम्हाणं न कहिअं, अहुणा जराजिण्णो हं, तेण सद्धम्म-कम्मणा सत्तक्खेत्ताईसुं लच्छीए विणिओगं काऊण परलोगपाहेयं गिहिस्सं” एवं कहिऊण प्राकृत स्वयं-शिक्षक १९०
SR No.002253
Book TitlePrakrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherPrakrit Bharati Academy
Publication Year1998
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy