SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ तओ तेण सविभवाणुरूवा आवासा कया, तत्थ य आवासिया। रत्तीए आगया भोयणववएसेणं धणसत्थवाहगिहे, धणसिरीए पाणिग्गहणं कारिओ। • तओ सो धणसिरीए वासगिहँ पविट्ठो। तओ णेणं पइरिक्कं जाणिऊण तीसे धणसिरीए चम्मदिं दाऊण निग्गमो, वयंसाण च मज्झे सुत्तो। ततो पभायाए रयणाए सरीरावस्सकहेउं सवयंसो चेव निग्गमो बहिया गिरिनयरस्स। तेसि वयंसाणं अदिट्ठओ चेव नट्ठो। तयो से वयंसेहिं आगंतूणं |सागरचंदस्स) धणसत्थवाहस्स य परिकहियं 'गओ सो'। तेहिं समंततो मगिओ, न दिट्ठो। तओ ते दीणवयणा कइवयाणि दिवसाणि अच्छिऊण धणसत्यवाहं आपुच्छिऊण गया नियगनयरं । __ इयरो वि समुद्ददत्तो देसंतराणि हिंडिऊण केणइ कालेण आगओ गिरिनयरं कप्पडियवेसछण्णो परूढनह-केसु-मंसु-रोमो । दिट्ठोणेण धणसत्थवाहो आरामगओ। तओ तेणं पणमिऊणं. भणिओ—“अहं तुब्भं आरामकम्मकरो होमि।” ..तेण य भणिओ—“भणसु, का ते भत्ती दिज्जउ” ति? तओ तेण भणियं—“न मे भईए कज्जं । अहं तुज्झ पसादाभिकंक्खी । मम तुट्ठिदाणं देज्जह" त्ति। __एवं पडिस्सुए आरामे कम्मं आरद्धो काउं । तओ सो रुक्खाउव्वेयकुसलो तं आरामं कइवएहिं सव्वोउयपुप्फ-फलसमिद्धं करेइ। तओ सो धणसत्थवाहो तं आरामसिरिं पासिऊणं परं हरिसमवगओ चिंतियं च तेणं—“किमेएणं गुणाइसयभूएण पुरिसेण आरामे अच्छंतेण? वरं मे आवारीए अच्छंउ” ति। .. तओ एहविय-पसाहिओ दिण्णवत्थजुयलो ठविओ आवणे। - तओ तेण आय-वयकुसलेणं गंधजुत्तिणिउणत्तणेणं पुरजणो उम्मत्तिं गाहिओ। तओ पच्छिओ जणेणं—“किं ते नामधेयं?" .. पभणइ. य—“विणीयओ त्ति मे नामधेयं ।” एवं सो विणीयओ विणयसंपन्नो सव्वनयरस्स वीससणिज्जो जाओ। तओ तेण सत्थवाहेण चिंतियं—“न खेमं मे एस आवणे य अच्छंतो। मा एस रायसंविदितो हवेज्ज, ततो राएण हीरइ त्ति । वरमेस गिहे भंडारसालाए अच्छंतो।" . तओ तेण सगिहं नेऊण परियणं च सद्दावेऊण भणियं—“एस वो विणीयओ जं देइ तं मे पडिच्छियव्वं, न य से आणा कोवेयव्वं त्ति। " खण्ड १ १७७
SR No.002253
Book TitlePrakrit Swayam Shikshak
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherPrakrit Bharati Academy
Publication Year1998
Total Pages250
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy