________________
सं.छा. उद्गमं तस्य च पृच्छेत्, कस्या) केन वा कृतम्?।
श्रुत्वा निःशङ्कितं शुद्धं, प्रतिगृह्णीयात् संयतः ॥५६।। भावार्थः आहारकी निर्दोषता, सदोषता हेतु गृहस्थ से प्रश्न करे कि यह आहार किसके लिए और किसने बनाया है। उसका प्रत्युत्तर संतोषजनक हो एवं, निर्दोषता सिद्ध होती हो वह आहार ग्रहण करना ।।५६।।।
असणं पाणगं वावि, खाइमं साइमं तहा। पुप्फेन्स हुज्ज उम्मीसं, बीएसु हरिएसु वा ।।५७।। तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पड़ तारिस ।।५८।। असणं पाणगं वावि, खाइमं साइमं तहा। उदगंमि हुज्ज निक्खितं, उत्तिंगपणगेसु वा।।५९|| तं भवे भत्तपाणं तु, संजयाण अकप्पिी दितिअं पडिआइक्खे, न मे कप्पड़ तारिस ||६०।। असणं पाणगं वावि, खाइमं साइमं तहा। तेउम्मि हुज्ज निक्खितं, तं च संघटिआ दए||६१|| तं भवे भत्तपाणं तु, संजयाण अकप्पि दिति पडिआइक्खे, न मे कप्पड़ तारिस ||६२।। एवं उससकिया ओसकिया उज्जालिया पज्जालिया, निव्वाविया उस्सिंचिया, निस्सिंचिया उववत्तिया ओयारिया दए ||६३।। तं भवे भत्तपाणं तु, संजयाण अकप्पि .
दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ||६४|| . सं.छा.: अशनं पानकं वापि, खाद्यं स्वाद्यं तथा।
पुष्पैर्भवेदुन्मिश्रं, बीजैर्हरितैर्वा ।।५७।। तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम्। ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।५८।। अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा। उदके भवेनिक्षिप्तं, उत्तिङ्गपनकेषु वा ।।५९।। तद्भवेद्भक्तपानं तु, संयतानामकल्पिकम्। ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।६०।। अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा। तेजसि भवेनिक्षिप्तं, तच्च सङ्घठ्य दद्याद् ।।६१।।
श्री दशवैकालिक सूत्रम् - 69