________________
चउत्थं पयं भवइ भवइ य एत्थ सिलोगो ॥
पेहेई हियाणुसासणं, सुस्सूसइ तं च पुणो अहिद्विष्ट । नय माण- मरण मज्जई, विणय-समाही आययट्ठिए || २ ||
सं.छा.ः चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथा अनुशास्यमानः शुश्रूषति १, सम्यक् सम्प्रतिपद्यते२, वेदमाराधयति ३, न च भवत्यात्मसम्प्रगृहीतः ४, चतुर्थं पदं भवति, भवति चात्र श्लोकः ||३||
प्रार्थयते हितानुशासनं, शुश्रूषति तच्च पुनरधितिष्ठति। न च मानमदेन माद्यति, विनयसमाधावायतार्थिकः ॥२॥ भावार्थ : विनय समाधि चार प्रकार से है। वह इस प्रकार - (१) गुरु द्वारा अनुशासन का श्रवणेच्छु। (२) गुरु आज्ञा को सम्यग्ज्ञानपूर्वक स्वीकार करे। (३) गुरु आज्ञानुसार कार्य को करके श्रुतज्ञान को सफल करे। (४) विशुद्ध प्रवृत्ति का अहंकार न करे।
इस अर्थ का स्पष्टीकरण करनेवाला एक श्लोक कहा है।
आत्महितार्थी श्रमण हितशिक्षा की अभिलाषा रखता है उसको सम्यक् प्रकार
से जानकर स्वीकार करता है, उस अनुसार साध्वाचार का पालन करता है, एवं पालन करते हुए मैं विनीत साधु हूँ ऐसा गर्व नहीं करता ॥२॥
श्रुत समाधि :
चउव्विहा खलु सुयसमाही भवइ, तं जहा - सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइयव्वं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयव्वं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइयव्वं भवई ४, चउत्थं पयं भवई, भवइ य एत्थ सिलोगो || नामेगग्ग - चित्तोय, ठिओ य ठावई परं । सुयाणि य अहिज्जित्ता, रओ सुय समाहिए || ३ || सं.छा.ः चतुर्विधः खलु श्रुतसमाधिर्भवति तद्यथाश्रुतं मे भविष्यतीत्यध्येतव्यं भवति १ एकाग्रचित्तो भविष्यामीत्यध्येतव्यं भवति २ आत्मानं स्थापयिष्यामीत्यध्येतव्यं भवति ३ स्थितः परं स्थापयिष्यामीत्यध्येतव्यं भवति ४ चतुर्थं पदं भवति, भवति चात्र श्लोकः ।। ज्ञानमेकाग्रचित्तश्च, स्थितश्च स्थापयति परम्।
श्री दशवैकालिक सूत्रम् - 158