SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२४ : अपभ्रंश कथाकाव्य एवं हिन्दी प्रेमाख्यानक निदर्शनमिति । तथा च निश्चीयते तिरश्चामतिरश्चां वापि यत्र चेष्टाभिः । कार्गमकार्ग वा तन्निदर्शनं पञ्चतन्त्रादिः॥ (पृ० ४६३ ) धूर्तविटकुट्टनीमतमयूरमार्जारिकादि यल्लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि॥ प्रवलिकेति । तथा च यत्र द्वयोविवादः प्रधानमधिकृत्य जायते सदसि । सार्धप्राकृतरचिता प्रवह्निका चेटकप्रभृतिः ॥ मन्थल्लिकेति । तथा च क्षुद्रकथा मन्थल्लो प्रेतमहाराष्ट्रभाषया भवति । गोरोचनेव कार्या सानङ्गवतीव वा कविभिः ॥ सापोति । तथा च यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धनिर्वाहे सापि हि मन्थल्लिका भवति ॥ मणिकुल्येति । तथा च मणिकुल्यायां जलमिव न लक्ष्यते तत्र पूर्वतो वस्तु । पश्चात्प्रकाशते सा मणिकुल्या मत्स्यहसितादिः ॥ परिकथेति । तथा च- . पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः। . श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु॥ ___(पृ० ४६४ ) खण्डकथेति । तथा च ग्रन्थांतरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती॥ सकलकथेति । चरितमित्यर्थः । उपकथेति । तथा च यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः । चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः॥ .
SR No.002250
Book TitleApbhramsa Kathakavya evam Hindi Premakhyanak
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherSohanlal Jain Dharm Pracharak Samiti
Publication Year1973
Total Pages382
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy