SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ६३२ जणि । हेमचन्द्राचार्यविरचितं चम्पय-कुसमहों मज्झि सहि भसलु पइट्ठउ । सोइ इन्दनी जणि कणइ बइट्ठउ ॥ ४ ॥ जणु । निरुवमे - रस पिएं पिएँवि जणु ॥ [ ४०१.३ ] लिङ्गमतन्त्रम् ।। ४४५ ॥ अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति ॥ गय कुम्भई दारन्तु [ ३४५.१ ] अत्र पुल्लिङ्गस्य नपुंसकत्वम् । अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ । जो एहा गिरि-गिलण-मणु सो किं धणहें धणाइ ( घणाई ? ) ॥ १ ॥ अत्र अभी इति नपुंसकस्य पुंस्त्वम् ॥ पाइ विलग्गी अडी सिरु ल्हसिउं खन्धस्सु । तो वि कटारइ हत्थडउ बलि' किज्जउँ कन्तस्सु ॥ २ ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् ॥ सिरि चडिआ खन्ति फैलई पुणु डालई मोडन्ति । तो वि महद्दुम सउणाहं अवराहिउ न कैरन्ति ॥ ३॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ॥ 'शौरसेनीवत् ॥ ४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ [ ४.४४५ १५ सीसि" सेहरु खणु विणि विदु खणु कण्ठ पालंबु किंदु रदिए । विहिदुखणु मुण्डमालिऍ जं पणएण तं महुँ कुसुम-दाम- कोर्दण्डु कामहो ॥ १ ॥ १ P° नील; B° नीलमणिज २. वमु. ३ Pपिअवि. ४ A डोंगरिहिं; B डुंगरे हिं. ५ अभ्रा. ६ A अंतडी ७ A लसिअउं. ८ B खंधस्स. ९ B तस्स १० A अंतडी. ११ B फल° १२ A° हदुम. १३Aकरेंति. १४A शेषं शौ. १५ Bसासि सेहर. १६ णिम्मिवि॰. १७ B क्विदु. १८ B° महुं. १९B ड
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy