SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ४.४४४ ] प्राकृतव्याकरणम् । गमेरेप्पण्वेप्प्योरेर्लुग् वा ॥ ४४२ ॥ अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग् भवति वा ॥ पक्षे । गम्पणु वाणासिहि नर अह उज्जेणिहिँ गम्पि । मुआ परावहिं परमैं- पर दिव्वन्तरेंइँ म जम्पि ॥ १ ॥ गङ्गगैमेष्पिणु जो मुअइ जो सिव- तित्थ गमेप्पि । कीलदि तिदसावास - गउ सो जम-लोड जिणेप्पि ॥ २ ॥ तृनोअः ॥ ४४३ ॥ अपभ्रंशे तृर्नः प्रत्ययस्य अणअ इत्यादेशो भवति ॥ हत्थि मारणर्ड लोउ बोल्लणड पडहु वज्जउ सुर्ण भसणउ ॥ १ ॥ इवार्थे नं- नउ-नाइ - नाव - जणि - जणवः ॥ ४४४ ॥ नाइ । अपभ्रंशे इवशब्दस्यार्थे नं नउ नाइ नावइ जणि जणु इत्येते द भवन्ति ॥ नं । नं मेल - जुलै ससि -राहु कैरहिं ॥ [ ३८२.१ ] नउ । रवि-अत्थैमणि समाउलेण कण्ठि विष्णु न छिणु । खण्डु मुणालिअहे नउ जीवग्गल दिण्णुं ॥ १ ॥ ६३१ वलयावलि-निवडण-भऍण घण उद्धब्भ्रअ जाइ । वल्लह-विरह-महादहहो थाह गवेसइ नाइ ॥ २ ॥ नावइ । पेक्खे विणु मुँह जिण - वरै हो दीहर - नयण सलोर्णे । नावइ गुरु-मच्छेरै-भरिर्डे जलणि पवीसइ लोणु ॥ ३ ॥ १ B स्य लोपो वा भवति. २ A उज्जेणिहि. ३ A ° मप्पउ. ४ B तरिइं. ५A गमिप्प. ° ६ P मुअउ; B मुअओ. ७ B°नो अण° ८ B तॄन्प्र° ९ B 'ओ. १० B° हु. ११ P षट् आदेशा भ° १२ B मछु. १३A जुज्झ. १४ B करंहि. १५ A अत्थंविणि १६ A विअन्नु B विष्णु. १७ A छिन्नु. १८ B चक्के. १९AB दिन्नु. २० B उट्ठब्भु. २१ Bथाहं गविस २२ A महु. २३ A वरह. २४ A सलोण. २५ B मच्छरि. २६ A °रिओ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy