SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ६३० हेमचन्द्राचार्यविरचितं ... [४.४४. इवि। रक्खइ सा विस-हारिणी बे' कर चुम्बिवि जीउ । पडिबिम्बिअ-मुंजालु जलु जेहिँ अडोहिउ पीउँ ॥२॥ अवि। बाह विछोडवि जाहि तुहुँ हउ तेवई को दोहुँ । हिअय-ट्ठिउँ जइ नीसरहि जाणउँ मुञ्ज सरोसु ॥३॥... एप्प्यप्पिण्वेव्येविणवः ॥ ४४० ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ॥ जेप्पि असेसु कसाय-बलु देप्पिणु अभंउँ जयस्सु । .. लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ १॥ पृथग्योग उत्तरार्थः ॥ तुम एवमणाणहमणहिं च ॥४४१॥ . अपभ्रंशे तुमः प्रत्ययस्य एवं अण अणहं अणहिं इत्येते चत्वारः, चकारात् एप्पि एप्पिणु एवि एविणु इत्येते, एवं चाष्टावादेशा भवन्ति ॥ देवं दुक्करु निअय-धणु करण न तउ पडिहाइ । एम्वइ सुहु भुञ्जणहँ मणु पर भुञ्जणहिं न जाइ ॥ १ ॥ जेप्पि चएप्पिणु सयल धर लेविणु तेवु पालेवि । विणु सैन्ने तित्थेसरेण को सक्कइ भुवणे वि ॥२॥ १PB ते. २ B°असुंजालज°. ३ P अजोहिउ. ४ B पिउ. ५A तुहूं. ६ A B तेम्वइ.७ Bदोस.८A °यठिओ. ९ Bनीहरइ. १० A Bरोस.११ A अप्पेएप्पि. १२ A असेस. १३ A°भयउ; B °भय. १४ A लहहि. १५B तुमप्र. १६ BP आदेशा भवन्ति ॥चका. १७B एवं चाष्टौ. १८ A देवें. १९ B सुह भंजण. २० B तव. २१ P सन्ति ति'; B संतिति?.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy