SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ६०६ ङिना । पेइँ मेइँ बेहिं वि रण-गयहिं को जयसिरि तक्केइ । केसहिँ लेप्पिणु जम-र्धरिणि भण सुहु को थक्केइ ॥ ३ ॥ एवं तँई || अमा । पइँ मेल्लन्तिर्हे महु मरणुं 'भइँ मेल्लन्तों तु । सारस जसु जो वेग्गला सो वि कृदन्तों सञ्जु ॥ ४ ॥ हेमचन्द्राचार्यविरचितं एवं तई ॥ [ ४. १७१ भिसा तुम्हेहिं ॥ ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ।। तुम्हेंहिँ अम्हें हैं जं किअउं दिट्ठउँ ” बहुअ-जणेण । तं तेवडु सर-भरु निज्जिउ एक्क-खणेण ॥ १ ॥ ङसिङस्भ्यां तर तुज्झ तु ॥ ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तु इत्येते त्रय आदेशा भवन्ति ॥ तउ होतँउ आगदो । तुझे होन्तडें आगदो । तुभ्र होतं आगदो || ङसा । तर गुण-संपइ तुझे मदि तु अणुत्तर खन्ति । जइ उप्पत्तिं अन्न जैण महि-मंडल सिक्खन्ति ॥ १ ॥ भ्याम्भ्यां तुम्हहं ॥ ३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ॥ तुम्हहं होतं आगदो | तुम्हहं केरडं धणु ॥ तुम्हासु सुपा || ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हा ठिअं ॥ १ P पइँ. २ P मइँ. ३ A वेहिवि. ४ B थक्केइ, ५A लिप्पिणु. ६ A धरणि. ७ P तहूँ. ८ P पइँ.९ A मे ंतिहिं. १० B मरण. ११P मइँ; B मई. १२ A तुज्झ. १३ B जस, १४ B °ज्झ ॥ भ° १५B दिट्ठउ. १६ Bडमरु. १७ Pधाः, १८B होतउ. १९ A तुज्झु. २० A हुंतउ; B होतउ. २१ B तुज्झ. २२ P जुणा,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy