SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ५९० हेमचन्द्राचार्यविरचितं राज्ञो वा चिञ् ॥ ३०४ ॥ पैशाच्यां राज्ञ इति शब्दे यो ज्ञकारस्तस्य चित्रे आदेशो वा भवति ॥ राचिन लपितं । रञ्ञ लपितं । राचिनो धनं । रज्ञ धनं । ज्ञ इत्येव । राजा ॥ 1 न्य-ण्योर्ञः ।। ३०५ ॥ पैशाच्यां न्यण्योः स्थाने पुन- कम्मो । नाहं ॥ णो नः ।। ३०६ । पैशाच्यां णकारस्य नो भवति || गुन-गन-युँत्तो । गुनेन ॥ लोकैः ।। ३०८ ॥ पैशाच्यां लकारस्य सैळिळं । कमळं ॥ [ ४.५५ तदोस्तः ॥ ३०७ ॥ पैशाच्यां तकारदकारयोस्तो भवति । तस्यं । भगवती । पव्वतीं । सतं । दस्य । मतन - परवसो | सतनं । तामोतरो । पतेसो । वतनकं । हो । रतुं ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् तेन पताका वेतिसो" इत्याद्यपि सिद्धं भवति ॥ श - षोः सः ।। ३०९ ॥ १ B चिञः . ६ जुत्तो; B युक्तो. मातो । मातु। पैशाच्यां ॥७॥ ल°. भवति ॥ कञ्ञका । अभिमञ्जु । 93 93 कारो भवति । सीळं । कुळं । जळं”। पैशाच्यां शषोः सो भवति । श । सोभति । सोभनं । ससी । सक्को । सङ्ग्रो ।। ष । विसमो | किसानो ॥ न कगचजादिषट्शम्य - न्तसूत्रोक्तम् [४. ३२४] इत्यस्य बाधकस्य बाधनार्थोयं योगः ॥ २ B चिञ. ३ B राया. ४ A °ण्योर्ञः. ५ A पुन्नाई. ७ B स्तः पैशाच्यां ॥ ६ ॥ त° ८ A पव्वत्ती ९° तु । ममातो । ममातु । त° १० PB वेतसो. ११ B°लः १२ A ळो; B लकारो १३°लं. १४ सलिलं. १५P विसानौ,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy