SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ४.३०३. प्राकृतव्याकरणम् । ५८९ -श्चदि ॥ अतो देश्च [४. २७४] ॥ अले किं एशे महन्दे कलयले शुणीअदे ।। भविष्यति सिः [४. २७५] || ता कहिं नु गदे लुहिलप्पिए भविस्सिदि । अतो उसे दो-डादू [४. २७६] ॥ अहं पि भागुलायणादो मुहं पावेमि ॥ इदानीमो दाणिं [४. २७७] ॥ शुणध दाणिं हगे शकावयाल-तिस्त-णिवाशी धीवले ॥ तस्मात्ताः [४. २७८] ।। ता याव पविशामि ।। मोन्त्याण्णो वेदेतोः [४. २७९] ॥ युत्तं णिमं । शलिशं णिमं ॥ एवार्थे य्येव [४. २८०] ॥ मम य्येव ॥ हले चेट्याह्वाने [ ४. २८१ ] ॥ हले चलिके ॥ हीमाणहे विस्मय-निर्वेदे [ ४. २८२ ] ॥ विस्मये । यथा उदात्तराघवे । राक्षसः । हीमाणहे जीवन्त-वश्चा मे जणणी ॥ निर्वेदे ॥ यथा विक्रान्तभीमे । राक्षसः । हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो ढुव्ववशिदेण ॥ णं नन्वर्थे [४. २८३] । णं अवर्शलोपर्शप्पणीया लायाणो ॥ अम्महे हर्षे [४. २८४] ॥ अम्महे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ हीही विदूषकस्य [४. २८५] ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ।। शेष प्राकृतवत् [४. २८६] ॥. मागध्यामपि दीर्घ-हस्वौ मिथो वृत्तौ [१. ४] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [४. २६०] इत्यस्मात्प्राग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि बदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः ॥ __शो ः पैशाच्याम् ॥ ३०३ ॥ पैशाच्या भाषायां ज्ञस्य स्थाने यो भवति ॥ पञ्चा। सञ्चा। सव्वयो। बौन । विज्ञानं।। १ B महेंदे. २ P यदे. ३ B °वेम्मि. ४ P °वदाल°. ५ A °तित्थ. ६P चडुलिके. ७ A °व्वविशेदे°. ८ P °लोवशप्प. ९ A °सप्पिणी. १: A का म°. ११ B °यः ॥ अथ पैशाची ॥ ज्ञो. १२ Bति । स. १३ AB आनं. १४ A ° ॥रा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy