SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ४.२५७ ]. प्राकृतव्याकरणम । ५७९ ज्ञो णव्व-णजौ ॥ २५२ ॥ जानातेः कर्मभावे णव्व णज इत्यादेशौ वा भवतः तत्संनियोगे क्यस्य च लुक् ॥ णव्वइ णजइ । पक्षे । जाणिज्जइ । मुणिजइ ।। म्र-शोर्णः [ २.४२] इति णादेशे तु । णाइज्जइ ॥ नपूर्वकस्य । अणाइजइ॥ व्याहगेर्वा हिप्पः ॥ २५३ ॥ व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्संनियोगे क्यस्य च लुक् ॥ वाहिप्पइ । वाहरिजइ ॥ आरभेराढप्पः ।। २५४ ॥ आङ्पूर्वस्य रमेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक् ।। आढप्पइ । पक्षे । आढवीअइ ।। ' सिंह-सिचोः सिप्पः ॥ २५५ ॥ अन्योः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ।। सिप्पइ । नियते । सिच्यते वा ॥ • ग्रह'प्पः ॥ २५६ ॥ प्रहः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिजइ ॥ स्पृशेश्छिप्पः ॥ २५७॥ स्पृशतेः कर्मभावे छिप्पादेशो वा भवति क्यलुक् च ॥ छिप्पइ । छिविजइ ॥ A °पूर्वस्य. ३ PB क्यलुक् च ।. ३ B स्नेह. ४ A °शो वा भ'. ५ B गेण्हि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy