SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५७८ हेमचन्द्राचार्यविरचितं [४.२४७बन्धो न्धः ॥२४७॥ बन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्मभावे ज्झो वा भवति तत्संनियोगे क्यस्य च लुक् ॥ बज्झइ । बन्धिजइ ॥ भविष्यति । बैंज्झिहिइ । बन्धिहिइ ॥ समनूपाद्रुधेः ॥ २४८॥ समनूपेभ्यः परस्य रुधेन्त्यस्य कर्मभावे ज्झो वा भवति तत्संनि-. योगे क्यस्य च लुक् ।। संरुज्झइ । अणुरुज्झइ । उवरुज्झइ । पक्षे । संरुन्धिजइ । अणुरुन्धिजइ । उवरुन्धिजइ ॥ भविष्यति । संरुज्झि- . हिइ । संरुन्धिहिइ । इत्यादि ॥ गमादीनां द्वित्वम् ॥ २४९ ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्संनियोगे क्यस्य च लुक् ॥ गम् । गम्मइ । गमिजइ ॥ हस् । हस्सइ । हसिज्जइ ।। भण् । भण्णई । भणिजइ । छुप् । छुप्पइ । छविज्जइ॥ रुद-नमोवेः[४.२२६] इति कृतवकारादेशो रुदिरā पठ्यते । रुव् । रुव्वइ । रुविजइ ।। लभ् । लब्भइ । लहिज्जइ ॥ कथ् । कत्थइ । कहिज्जइ । भुज् । भुज्जइ ॥ भुञ्जिजइ ॥ भविष्यति । गम्मिहिइ । गमिहिइ । इत्यादि ।। हृ-के-तृ-ज्रामीरः ॥ २५० ॥ एषामन्त्यस्य ईर इत्यादेशो वा भवति तत्संनियोगे च क्यलुक् ॥ हीरइ हरिजइ । कीरइ करिजइ । तीरइ तरिजइ । जीरइ जरिजइ ॥ अर्जेर्विढप्पः ॥ २५१ ॥ अन्त्यस्येति निवृत्तम् । अर्जेविढप्प इत्यादेशो वा भवति तत्संनियोगे क्यस्य च लुक् ।। विढप्पइ । पक्षे । विढविजइ । अज्जिज्जइ ॥ १ A °रंतस्य, २ B °त्यस्याव'. ३ B वज्झेहिइ. ४ B रुधेः क. ५ A मंतस्य. ६ P भण्णए । भणिजए. ७ A °दित्यत्र प. B °दिरत्रोच्यते. ८ B रुविजइ. ९ B °कृ° १० P गे क्यलुक् च, B °गे क्यस्य च लुक्.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy