SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ४.६७.] प्राकृतव्याकरणम् । ५५३ विवो । भविडं । पभवइ । परिभवइ । संभवइ ॥ कचिदन्यदपि । उब्भुअइ । भेत्तं ॥ अविति हुः ॥ ६१ ॥ विद्रैर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति ।। हुन्ति । भैवन् । हुन्तो । अवितीति किम् । होइ ॥ पृथक्-स्पष्टे णिव्वडः ॥ ६२॥ पृथक्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ॥ भौ हुप्पो वा ॥ ६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अनि पहुप्पs | पक्षे | पभवेइ ॥ 1 क्ते हूः ॥ ६४ ॥ भुवः प्रत्यये हूरादेशो भवति ॥ हूअं । अणुहूअं । पहूअं ॥ कुंगे: : कुणः ॥ ६५ ॥ कृगः कुण इत्यादेशो वा भवति ।। कुणइ । करइ ॥ काणेक्षिते णिआरः ॥ ६६ ॥ काणेक्षितविषयस्य कुंगो णिआर इत्यादेशो वा भवति ।। णिआरइ । तं करोति ॥ निष्टम्भावष्टम्भे णिडुह- संदाणं ॥ ६७ ॥ निष्टम्भविषयस्यावष्टम्भविषयस्य च कुंगो यथासंख्यं णिडुह संदाण १ B भुतं. २ P अचिति; B अवित्ति. ३ P चिद्व°. ४ B ° शोभ. P भुवन्. ६ P अदिती ; B अवित्ती°. ७ A चिअ ८ B ते प्र° ९P कृञः. १० P कृष्णः ; B कुगे:, ११P कृञो णि; B कुग°ि १२P कृञो. O
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy