SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५५२ हेमचन्द्राचार्यविरचितं . . [४.५३भियो भा-बीहौ ॥ ५३॥ बिभेतेरेतावादेशौ भवतः ॥ भाई । भाइअं । बीहइ । बीहि ॥ बहुलाधिकाराद् भीओ ॥ आलीङोल्ली ॥ ५४ ॥ आलीयतेः अल्ली इत्यादेशो भवति ॥ अल्लियइ । अल्लीणो ॥... निलीडोर्णिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक-ल्हिक्काः॥५५॥ निलीङ एते षडादेशा वा भवन्ति ॥ णिलीअइ । णिलुक्कइ । णिरिग्घइ । लुक्कइ । लिक्कइ । ल्हिक्कइ । निलिज्जइ ॥ . विलीङेविरा ।। ५६ ॥ विलीविरा इत्यादेशो वा भवति.॥ विराइ । विलिज्जइ ।। ... रुते रुञ्ज-रुण्टौ ॥ ५७॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । स्वइ ॥ श्रुटहणः॥ ५८ ॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ॥ धूगेधुंवः ॥ ५९ ॥ धुनातेधुंव इत्यादेशो वा भवति ॥ धुवइ । धुणइ ॥ भुवेर्हो-हुव-हवाः ॥ ६०॥ भुवो धातोर्हो हुव हव इत्येते आदेशी वा भवन्ति ॥ होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति ॥ पक्षे । भवइ । परिहीण १ A °इ। भाअइ । बीह°. २ B अल्लीअइ. ३ B°लीङो णि. ४ P णिलिबइ; B निलिजिइ. ५ B विलीङो विरा. ६ PB विलीङो विरा. ७ P रुके रु. • P रुवइ. ९ P धूजेधुं॰. १० B धुनोते . ११ A °शा भ'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy