SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५४४ हेमचन्द्राचार्यविरचितं [ ३.१७९ सामि । होज्जहामि । होज्जस्सं । होज्ज । होज्जा । इत्यादि ॥ विध्यादिषु । होज्जउ । होज्जाउ । होज्ज । होज्जा । भवतु भवेद्वेत्यर्थः । पक्षे ॥ होउ । स्वरान्तादिति किम् । हसेज्ज | हसेज्जा । तुवरेज्ज । तुवरेज्जा ।। क्रियातिपत्तेः ॥ १७९ ॥ क्रियातिपत्तेः स्थाने ज्जज्जावादेशौ भवतः ॥ होज्ज । होज्जा | अभविष्यदित्यर्थः । जइ होज्ज वण्णणिज्जो ॥ न्त - माणौ ॥ १८० ॥ क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमाणो अभविष्यदित्यर्थः ॥ हरिण ट्ठाणे हरिणङ्क जइ सि हरिणाहिवं निवेन्तो । न सैहन्तो ञ्चिअ तो राहुपरिवँ से जिअन्तस्स ॥ शत्रानॅशः ।। १८१ ॥ शतृ अनिश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो हसमाणो || आनं । वेवन्तो वेंवमाणो ॥ ई च स्त्रियाम् ।। १८२ ॥ . स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च भवन्ति ॥ हसई | हसन्ती | हसभाणी | वेवई । वेवन्ती । वेवमाणी ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः ||३|| ऊर्ध्वं स्वर्गनिकेतनादपि तले पातालमूलादपि त्वत्कीर्तिर्भ्रमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुल भैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः ॥ १ ॥ १ B तुरखे. २ P °र्थैः ॥ जइ. ३ B हसतो. ४P वं ॥ श° ५B नवा ६ A आनशई' ; B आनइ° ७ A आनश; B आनश्च ८ B भवतः ९ A हसमाणा. १० B अष्टमाध्या' ११ PB 'दः समाप्तः ॥ १२ Pom this verse.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy