SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५२४ हेमचन्द्राचार्यविरचितं [ ३.८२ वैतदो सेतो ताहे ॥ ८२ ॥ एतदः परस्यः ङसेः स्थाने तो चाहे इत्येतावादेशौ वा भवतः ॥ तो । ताहे । पक्षे । एआओ । एआउ । एआहि । एआहिन्ती । एआ । त्थे च तस्य लुक् ॥ ८३ ॥ एतदस्त्थे परे चकारात् तो ताहे इत्येतयोश्च परयोस्तस्य लुगूभवति ॥ एत्थ । एत्तो । एत्ताहे ॥ रदीतौ मौ वा ॥ ८४ ॥ एतद एकारस्य ङघादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि । ईमि । पक्षे | अम्मि || वैसेणमिणमो सिना ॥ ८५ ॥ . एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति ॥ सन्स वि एस गई ॥ सव्वाण वि पत्थिवाण एस मही ॥ एस . सहाओ चिअ ससहरस्स | एस सिरं । इणं । इणमो । पक्षे । एअं । एसा । एसो ॥ तदश्व तः सोक्लीवे ॥ ८६ ॥ तद् एतदश्च तकारस्य सौ परे अक्कीचे सो भवति ॥ सो पुरिसो । सा महिला । एसो पिओ । एसा मुद्रा ॥ सावित्येव । ते एए धन्ना | ओ एआओ महिलाओ || अक्लीब इति किम् । तं एअं वणं ॥ वादसो दस्य होनोदाम् ॥ ८७ ॥ अदसो दकारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृते अतः सेर्डोः [ ३.३ ] इत्योत्वं शेपं संस्कृतवत् [ ४.४४८ ] इत्यतिदेशाद् आत् [हे०२.४] इत्याप् क्लीचे स्वरान्म् सेः [ ३.२५ ] इति मश्च १ P तहे. २ A °ओ। एआहि ३ ' A °तो । त्थे ४P इअम्मि. ५B मुद्दा. ६ ता ए. ७ B धणं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy