SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ३.९२] . प्राकृतव्याकरणम् । न भवति ।। अह पुरिसो । अह महिला । अह वणं पर - गुण - लहुअयाइ । अह णे हिअएण हसइ असावस्मान् हसतीत्यर्थः । अह कमल - मुही । पक्षे देशः । अमू पुरिसो । अमू महिला । अमुं वणं ॥ मुः स्यादौ ॥ ८८ ॥ ५२५ । अह मोहो मारुय - तणओ | । उत्तरेण मुरा अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो । अमुणो पुरिसा । अमुं वणं । अमूहं वैणाई । अमूणि वाणि । अमू माला । अमूड अमूओ मालाओ । अमुणा । अमूहिं ॥ ङसि । अमूओ । अमू । अमूहिन्तो ॥ भ्यस् । अमूहिन्तो । अमूसुन्तो ॥ ङस् । अमुणो । अमुस्स । आम् । अमूण ॥ ङि । अमुमि ॥ सुप् । अमूसु ॥ माव वा ।। ८९ । अदसोन्त्यव्यञ्जनलुकि दकारान्तस्य स्थाने ङयादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः ॥ अयम्मि । इयम् । पक्षे अमुम्म ॥ युष्मदस्तं तु तु तुह तुमं सिना ।। ९० ।। युष्मदः सिना सह तं तुं तुवं तुह तुमं इत्येते पञ्चादेशा भवन्ति ॥ तं तुं तुवं तुह तुमं दिट्ठो ॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उय्हे जसा ॥ ९१ ॥ 'युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उन्हे इत्येते षडा'देशा भवन्ति ॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उन्हे चि ह । ब्भो म्हज्झौ वा [ ३.१०४ ] इति वचनात् तुम्हे । तुज्झे । एवं चाष्टरूप्यम् ॥ तंतुं तुमं तुवं तुह तुमे तुए अमा ॥ ९२ ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तु तु वन्दामि ॥ १ PB हुआई. २ B धणाई, ३ P तुब्भ तु° ४ B उज्झे. ५ B उच्छे चिट्ठह. ६ A चेट्ठह. Bटरूपाणि
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy