SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ४९२ हमचन्द्राचार्यविरचितं . [ २.१३९छुप्त । छिक्को छुत्तो ॥ आरब्ध । आढत्तो आरद्धो ॥ पदौति । पोइक्को पाई ॥ दंष्ट्राया दाढा ॥ १३९ ॥ पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा इत्यादेशो भवति ॥ दाढी । अयं संस्कृतेपि ॥ • बहिसो बाहिं-बाहिरौ ॥ १४० ॥ . ... बहिःशब्दस्य बाहिं बाहिर इत्यादेशौ भवतः ॥ बाहिं बाहिरं ॥ अधसो हेहूँ॥ १४१॥ अधस्शब्दस्य हेट्ठ इत्ययमादेशो भवति ॥ हेढें ॥ मातृ-पितुः स्वसुः सिआ-छौ ॥ १४२॥ मातृपितृभ्यां परस्य स्वसृशब्दस्य सिआ छा इत्यांदेशौ भवतः ॥ माउसिआ । माउ-च्छा । पिउ-सिआ । पिउ-च्छा ॥ - तिर्यचस्तिरिच्छिः ॥ १४३ ॥. तिर्यचशब्दस्य तिरिच्छिरित्या देशो भवति ॥ तिरिच्छि पेच्छइ ॥ आर्षे तिरिओं इत्यादेशोपि । तिरिआ ॥ गृहस्य घरोपतौ ॥ १४४ ॥ गृहशब्दस्य घर इत्यादेशो भवति पतिशब्द श्चेत् परो न भवति ॥ घरो। घर-सामी । राय-हरं ॥ अपताविति किम् । गह-वई ॥ शीलाद्यर्थस्येरः ॥ १४५ ॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ।। हसनशीलः हसिरो । रोविरो । लजिरो । जम्पिरो। वेविरो। भमिरो। ऊससिरो॥ केचित् तृन एव इरमाहुस्तेषां नमिरगमिरादयो न सिध्यन्ति । तृनोत्र रादिना बाधितत्वात् ॥ १P छुप्तः. २ Pआरब्धः. ३ PB पदातिः. ४ Aपायको. ५ Pदाढा । बहि. ६ PB इत्यादे'. ७ B तिर्यच. ८ P°च्छि इत्या . ९A तिरिअ. १: B °यघरं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy