SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ २.१३८] प्राकृतव्याकरणम् । माजीरस्य मञ्जर-अरौ ॥ १३२ ॥ मार्जारंशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः । मञ्जरो वञ्जरो । पक्षे | मज्जारो || वैडूर्यस्य वेरुलिअं ॥ १३३ ॥ वैडूर्यशब्दस्य : वेरुलिअ इत्यादेशो वा भवति || वेरुलिअं । वेडुजं ॥ 1 एहि एता इदानीमः ॥ १३४ ॥ अस्य एतावादेशौ वा भवतः ॥ एहि । एत्ता । इआणि ॥ पूर्वस्य पुरमः ॥ १३५ ॥ पूर्वस्य स्थाने पुरिम इत्यादेशो वा भवति ।। पुरिमं पुव्वं ॥ त्रस्तस्य हित्थ - तद्वौ ।। १३६ ॥ ४९१ त्रस्त शब्दस्य हित्थ तट्ट इत्यादेशौ वा भवतः ॥ हित्थं तङ्कं तत्थं ॥ बृहस्पतौ बहो भयः ॥ १३७ ॥ बृहस्पतिशब्दे बह ं इत्यस्यावयवस्य भय इत्यादेशो वा भवति ।। भय: सई भयफई भयप्पई || पक्षे | बहस्सई | बहरफई । बहप्पई || वा बृहस्पती [ १.१३८ ] इति इकारे उकारे च बिस्साई | बिहई | बिप्पई । बुहस्स | बुहई |पई || मलिनो भय- शुक्ति छुप्तारब्ध- पदातेर्मइलावह - सिप्पि-छिका - दत्त - पाइकं ॥ १३८ ॥ मलिनँ । मलिनादीनां यथासंख्यं मइलादय आदेशा वा भवन्ति ॥ मइलं मलिणं || उभयै । अवहं । उवहमित्यपि केचित् । आसं । उभयत्रलं ।। आर्षे । उभयोकालं ॥ शुक्ति । सिप्पी सुंत्ती ॥ अवहो - १ B मार्जारस्य. २ B वैडुजं. ३ B ' तट्ठावित्या . ४ P इत्येतस्य भ. ५ B बिहृप्पई । मलि°. ६ PB मलिनं. ७ PB उभयं. ८P शुक्तिः ९ B ती ॥ सुप्त । छुप्त ॥
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy