SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ २.१२३] प्राकृतव्याकरणम् । ज्यायामीत् ॥ ११५ ॥ ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति || जीआ ॥ करेणू-वाराणस्यो र णोर्व्यत्ययः ॥ ११६ ॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी || स्त्रीलिङ्गनिर्देशात्पुंसि न भवति । एसो करेणू ॥ आलाने लनोः ।। ११७॥ आलानशब्दे लनोर्व्यत्ययो भवति ॥ आणालो । आणाल खम्भो || अचलपुरे चलोः ॥ ११८ ॥ अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ४८९ महाराष्ट्रे ह-रोः ॥ ११९ ॥ महाराष्ट्रशब्दे हरोर्व्यत्ययो भवति || मरहट्टं ॥ हृदे ह - दोः ॥ १२० ॥ हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ हो || आर्षे । हरए मण्डर || हरिताले र- लोर्न वा ॥ १२१ ॥ हरितालशब्दे · रकारलकारयोर्व्यत्ययो वा भव ॥ हलिआरो . हरिआलो । लघुके ल-होः ।। १२२ ॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति । हलुअं । लहुअं ॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् || ललाटे ल-डोः ॥ १२३ ॥ ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा ॥ णडालं । णलाङः । १. P°लखम्भो. २ B° पुरे श° ३ P दहो.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy